पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ सत्याषाढविरचितं श्रौतसूत्रम्- [ १७ प्र- तण्डुलान्, व्यावतेंथां व्यावर्तध्वामिति त्रिः, पुनर्व्यावर्तध्वं (या) सा मेषी पुनर्व्यावर्तेथां वारुणकायौ । इदं सोमस्येदं सरस्वत्या इति चरू । इदं वरुणस्येदं कस्येत्युक्तमितरेषां यथाक्रममधिश्रयणं धर्माः स्त (स्थ) धर्मोऽसि (लाजा ) इत्यैन्द्रमथ मैत्रावरुण्या दध्यान- यनमथान्नेयमथ सौम्यं चरुमय सावित्राद्यैन्द्रा नपर्यन्तानधिश्रित्य मेषीमधिश्रित्य मारुत्या ध्यानयनमथ कायमन्तरितं सर्वेषाम् | उदासनकाले सवनयानुद्वास्य द्वयोः पात्रयोरुद्धरणं कृत्वा वारुणप्रवासिन्युवासयति क्रमेण । पशुकाले वारुणः पशुः | धिष्णियविहरणस्यो मालीयस्य धारणं सवनीयस्य पशो:० अग्ने वाजनिदिति कृत्वा मार्जालीये करम्भपात्रैः प्रचारः | अक्रन्निति जपित्वा भुवनमसीत्यादि सवनीयैः प्रचर्य वारुणाद्यैः सर्वैः समानं तु स्विष्टक्कदिडं वैशेषिकाणां च । दक्षिणाकाले पञ्चाशद्द. दतीति पूर्वकल्पेन समानम् । केचित्प्रथमेऽहनि सर्वेषां निर्वापः । तदा प्रयोगोऽनन्तरोक्ते तुस्र्यः । तदाऽप्यवभृथ।दुदेत्योदवसानीयान्तमिति | समाप्ता वरुणप्रघासाः॥ ३१ ॥ ततश्चतुषु मासेषु साकमेधानां लोके त्रिरात्रोऽ मिष्टोम उक्थ्योऽतिरात्रः ।। ३२ ।। अथ कार्तिक्यां पौर्णमास्यां त्रिरात्रस्य प्रथमेऽहनि सुत्या यथा भवति तथा द्वादश दीक्षा द्वादशोपसदश्च कृत्वा तद्नु आरम्भः | अथवा छन्दोगमतात्तस्य त्रिरात्र- स्योत्तममहः पर्वणि यथा स्यात्तथाऽऽरम्भः । द्वादश दीक्षा विधाय द्वादशाहवत्तस्य कर्म-अतिरात्रेण यक्ष्ये विद्युदसि सर्व द्वादशाहवत् | नाग्निचयनं न सावित्रः | उत्तरवेदिविधानात् । प्रसिद्धमोपत्र सध्यान्तं कर्म वसतीवरीमरि (भिद्रुत्य पयांसि विशास्ति । अस्मिन्कर्मणि ग्रूप मिन्वन्ति, अग्नी- षोमीयकाले सवनीयपरिस्तरणान्तम् । महारात्रे बुद्ध्वाऽन्ने नथेत्यादि अशिष्टोमः | प्रातः सवनीयानां पुरोडाझानां निर्वाप - काले प्रातः सवनीयानां निरुप्याग्नयेऽनीकवते जुष्टं निर्वपामीति | यवपक्षे निरुतयवेषु व्रीहिपक्षे निरुतत्रीहिषु । अवहननात्पूर्व विभागः | श्रीहिप व्यावर्तेयामिति । इतस्था प्रागधिवपनाद्विभागः। व्यावर्तध्वमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वत इदमिन्द्रस्यारी- कषतः । शिष्टं यथोक्तम् ॥ ३२ ॥ आग्रेयः पशुरैन्द्राग्नो द्वितीयः । ऐकादशिनास्तृतीये प्राजापत्यो वा सौर्यनूबन्ध्या ॥ ३३ ॥ प्राप्त आय: पशुः | ऐन्द्रवायामः | पौष्णीकस्य प्रथममहर्विकारत्वा- तस्य व्यहस्य तद्वदतिमाह्याः । सवनीयैः प्रचर्याग्नयेऽनीकवते प्रचारः । माध्यदिने सवनीयैः सह मरुद्रयः सांतपमेभ्यो निर्षापश्चरुः | मरुद्धयः सांतपनेभ्यो जुष्टं निर्व'स्थूलाक्षरैः युक्तः भागः'-