पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ सत्यापाढविरचितं श्रौतसूत्रम् - [ १७ प्र- दीक्षा द्वादशाहवदनापि अन्वारम्भणीलोपं केचिदिच्छन्ति । द्वादशोपसदश्च कृत्वा द्वादशाहवद्यूपच्छेदनकाले न यूपच्छेदनम् | उत्तरवेदिकाले नोपवपति चात्वालस्य लोपः । वेद॒मानं॑ कृत्वा चतुः शिखण्डेत्यवोक्ष्योत्करं कृत्वा वित्तायनीत्यादि सर्वे लुप्यते प्रच्छादनान्तं शिष्टं सर्वमहीनभूतद्वादशाहवत् । पयस्यार्थं वत्सानपाकृत्य पश्चाद्वैश्वदेव- स्याऽऽमिक्षाया अपाकरणमनीषोमीयस्येमसनहनकाले आतिथ्यायां प्रयुक्तान्पारधी-प्र- युनक्ति (परिदध्यात्) पशुनियोजनसमर्थं संनह्यति । आतिथ्ये काले अनीषोमायस्या- ज्याभिमन्त्रणान्तं कृत्वाऽम्यादानादि लुप्यते । यवमतीभिः प्रोक्षणं पृथिव्यै त्वेति पारधेः सर्वा अपः परिसंयोज्यमानायानुब्रूहीति संप्रैषः । येन केनचिच्छकलेनानक्ति | न चषालः, नियोजनकाले परिधौ नियोजनम् । दक्षिणे परिधो, वपया प्रचर्य पुरोडाशमनु वैश्वान - रपार्जन्यहविष निर्वपति, इति आश्वलायनोक्तं पयसो विशसनं कृत्वा वैश्वदेव्या आमि क्षाया दोहनं पूर्ववदुक्तम् ( ततो ) वत्सापाकरणं कृत्वा ( त ) मेवं पारस्तरणा- न्तम् ॥ २५ ॥

त्रिवृदग्निष्टोमो वैश्वदेवस्य लोके ॥ २६ ॥

श्वोभूते महारात्रे बुद्ध्वाऽझे नयेत्यादि ( त्रिवृद) ग्निष्टोमो वैश्वदेवस्य लोके वैश्व- देवस्य स्थाने सवनीयानां निर्वापः काले सवनीयार्थानि सर्वाणि वैश्वदेवानि सर्वाणि च पात्राणि प्रयुनक्ति । (अपरतः ) सवनीयकपालानि भर्जनार्थमेकं बृहत्कपालं च वैश्वदेव कपालानि चरुस्थाल्यौ स्फ्यश्च द्वंद्वं ( परतः ) पात्रीद्वयमवशिष्टानि तन्त्रेण सवनी- यवत्प्रातर्दोहपात्रं वाजिनपात्रं चेत्यादीनि । तन्त्रेण वानस्पत्याऽसीत्यादि वेषाय व सवनीयान्निरुध्य वैश्वदेवहवींष्यनुनिर्वपति निरुप्तान्त्रीही निति शूर्पे निर्वापों भारत्यर्थः सहेत्यर्थः | उभ्यार्थी निरुप्य सणादयः । अवहननकाले सवनीयानवहत्य श्रीही- नष्टधा कृत्वा सप्त भागान्संसृज्य यथाभागं व्यावर्तध्वमिति लाजार्थान्विभजत्युमयोर्यथा- दैवतानि॑र्देशः । कनिष्ठा लाजार्था भवेयुः । भूयिष्ठा वैश्वदेवार्था तानवहत्य पर्यायेण त्रिष्फलीकरणं वैश्वदेवसवनीयार्थानां निधानं तन्त्रेण सवनीयानां पेण्यान्विभज्य देवान्पेप्यान्विभजति सवनीयानामैन्द्रमपि वा वैश्वदैविकानां पूष्णान्तोनि सर्वाणि कपा- लान्युपधाय मैत्रावरुण्या दोहनम् । ततो वैश्वदेव्या दोहनम् । मदन्तीरधिश्रयीत इत्यादि । एकस्यां पात्र्यां पिष्टानन्वास्य पिष्टानुत्पूय ऋहिनुत्पुनाति । क्रमेण यवपिण्डं कृत्वा चातुर्मास्यवद्विभज्य निर्दिश्य क्रमेणोद्वासनम् | उद्धासनकाले सक्नीयानुद्वास्य वाजिनसेच- नान्तं कृत्वा चातुर्मास्यानामुद्वासनं वाजिनसेचनान्तं क्रमेणालंकरणमित्यादि ॥ २१ ॥ १ "न्तानां ।