पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०२
[चूडाकर्मप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

अतस्तद्दिने तद्गृहे भोक्तुः प्रायश्चित्तमिति केषांचिदुक्तिः परास्ता । चौलोत्तरं विशेषः स्मृत्य[१]न्तरे--

"विवाहमौञ्जीचौलोर्ध्वं वर्षमर्धं तदर्धकम् ।
पिण्डान्सपिण्डा नो दद्युर्गयायां दद्युरेव ते" इति ॥

 ते सपिण्डाः ।

अथ प्रयोगः ।

 जन्मतस्तृतीये वर्षेऽभावे जन्मतः पञ्चमे सप्तमे वा गर्भतो दशम एकादशे वोदगयने शुक्लपक्षेऽन्त्यत्रिकं विना कृष्णपक्षे वा षष्ठ्यष्टमीद्वादशीप्रतिपत्पूर्णिमाव्यतिरिक्ततिथौ शनिरविभौमव्यतिरिक्ते वासरे जन्मनक्षत्रभिन्नेऽश्विनीमृगशिरःपुनर्वसुपुष्यहस्तचित्राश्रवणधनिष्ठारेवत्यन्यतमनक्षत्रेऽसंभव उत्तरात्रयस्वातीरोहिणीशतभिषक्ष्वपि जन्ममासानन्तर्वर्तिनि व्यतीपातादिदोषरहिते दिने ज्योतिर्विदादिष्टलग्नादौ स्वमा(सूनोर्मा)तर्यगर्भिण्यां पञ्चमवर्षादूर्ध्वं गर्भिण्यामपि कार्यम् । अत्र तृतीयवर्षे क्रियायामपि गुरुशुक्रास्तमलमासादिनिषेधोऽस्त्येव । शुद्धकाललाभसंभवात् ।

 कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्वर्चोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं चूडाकर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धाङ्कुरारोपणान्युक्तरीत्या कुर्यात् । अत्र केशिनः प्रीयन्तामिति विशेषः ।

 ततः सभ्यनामाऽयमग्निरित्यनुसंदधन्नौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चूडाकर्महोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं शीता अपो बहिरत्युष्णीकृता अपः साग्रकुशचतुष्टयं क्षुरमुपवेषं संमार्गदर्भानिध्मं बर्हि[२]रवज्वलनदर्भानाज्यमिति पात्राण्यासादयेत् ।

 ततो ब्रह्मवरणादि त्रिवृदन्नपुण्याहवाचनान्तं कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयो वैकल्पिकाः ।

 ततोऽग्नेः पश्चात्स्वस्थाने कुमारमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेः कुमारस्य वोत्तरतो धृतानडुहगोमयां कुमारमातरं धृतानडुहगोमयं यं कंचन ब्रह्म


  1. ख. ङ. च. त्यर्थसारे ।
  2. क. ख. हिश्चाव ।