पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[चूडाकर्म]
९०१
संस्काररत्नमाला ।

 ऋतुत्रयं षण्मासाः । कुलं त्रिपुरुषम् ।

"पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथा मण्डनमुण्डने" इति मेधातिथ्युक्तेः ।

 प्रवेशादिस्वरूपमाह कात्यायनः--

"पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः ।
मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम्" इति ॥

 वृद्धमनुः--

"एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः ।
न समानक्रियां कुर्यान्मातृभेदे विधीयते" इति ॥

 तथाऽऽरम्भोत्तरं सूतके प्राप्ते संग्रहे--

"कूश्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् ।
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्" इति ॥

 चूडाकरणे पक्षद्वयमुक्तं गृह्ये--

"उप्त्वा यथोदि(चि)तं चूडाः कारयन्ति यथर्षि वा" इति ॥

 उप्त्वा वपनादनन्तरं यथोचितं यथाकुलधर्मं चूडाः कारयन्तीत्येकः पक्षः । यथार्षि यथाप्रवरम् । एकार्षेयस्यैका । द्व्यार्षेयस्य द्वे । त्र्यार्षेयस्य तिस्रः । पञ्चार्षेयस्य पञ्चेत्यपरः पक्षः । उप्त्वेतिवचनं छेदनमात्रं मा भूदित्येतदर्थम् । वस्तुतस्तु--उप्त्वेतिवचनं णिजन्तेन संबन्धार्थम् । तेन यश्चूडानां कारयिता पित्रादिः स एव वपनकर्तेति सिद्धं भवति । इदानीं तु तादृशशिक्षाया अभावाल्लोकविद्विष्टत्वाच्च समन्त्रकं चेष्टामात्रं कृत्वा नापितेनैव वपनं कारयन्ति शिष्टाः । क्षुरविषये विशेषमाह षड्गुरुशिष्यः--

"क्षुरस्य नित्यं लौहत्वात्ताम्रत्वाच्चेह लौहगीः ।
गृह्यान्तरेषु बहुषु क्षुरस्ताम्रमयो यतः" इति ॥

 चौले भुक्तवतः प्रायश्चित्तमाह पराशरः--

"निर्वृत्ते चू[१]डाहोमे तु प्राङ्नामकरणात्तथा ।
चरेत्सांतपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः ।
नियोगादुपवासेन शुध्यते निन्द्यभोजनात्" इति ।

 अत्र ब्रह्मौदनाङ्गभोजनमिव चूडाद्यङ्गभोजनमेव निमित्तत्वेन विवक्षितम् ।


  1. क. ख. ङ. चूडहो ।