पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[चूडाकर्म]
८९९
संस्काररत्नमाला ।

 पक्षच्छिद्राः सीमन्तप्रकरण उक्ताः । आद्या प्रतिपत् । पञ्चदशी पूर्णिमा । अमावास्यायास्तु सामान्यशास्त्रादेव निषेधसिद्धेः ।

 व्यासः--

"तिथिं प्रतिपदं रिक्तां विष्टिं चैव विवर्जयेत् ।
वारं शनैश्चरादित्यभौमानां रात्रिमेव च" इति ॥

 शन्यादीनां वारं वर्जयेत् । रात्रिं च वर्जयेत् । रात्रिशब्देन सर्वा रात्रयो ग्राह्याः । न तु शून्यादिवारसंबन्धिन्य एवेति । अन्यथा पृथगुपादानवैयर्थ्यापत्तेः । बृहस्पतिवारेषु वर्णविशेषेण विशेषमाह--

"पापग्रहाणां वा[१]रेषु विप्राणां शुभदं रवेः ।
क्षत्त्रियाणां क्षमामूनोर्विट्शूद्राणां श[२]नेः शुभम्" [ इति ] ॥

 बृहस्पतिः--

"हस्ताश्विविष्णुपौष्णानि श्रविष्ठादित्यपुष्यभम् ।
सौम्यचित्रे नवक्षौर उत्तमास्तारकाः स्मृताः ॥
त्रीण्युत्तराणि वायव्यं रोहिणी वारुणं तथा ।
क्षौरे षण्मध्यमाः प्रोक्ताः शेषा द्वादश गर्हिताः" इति ॥

 व्यासः--

"नक्षत्रे तु न कुर्वीत यस्मिञ्जातो भवेन्नरः ।
न प्रोष्ठपदयोः कार्यं नैवाऽऽग्नेये च भारत" इति ॥

 आग्नेयं कृत्तिकाः ।

 वसिष्ठः--

"वृषभश्च कुलीरश्च यमकन्यातुलाघटाः ।
मकरश्चैव मीनश्च क्षुरकर्मणि पूजिताः ॥
मेषे दुःखी मृगेन्द्रे च वृश्चिके व्यसनं महत् ।
राजबन्धश्च धनुषि शुभयुक्ते न दुष्यति" इति ॥

 कुलीरः कर्कः । यमं मिथुनम् । घटः कुम्भः । मृगेन्द्रः सिंहः । अयं च कुम्भविधिर्गत्यन्तराभावे ।

"कुम्भः कुलविनाशाय कथितः क्षुरकर्मणि ।
शुभैर्दृष्टोऽथवा युक्तो न कुम्भः शुभकृत्सदा" ॥

 इति ज्योतिर्निबन्धे तन्निषेधात् ।

 ज्योतिःसागरे-–"वारनक्षत्रयोगेषु शुभेषु करणेषु च ।

हस्तत्रयं मृगशिरः श्रवणत्रयं च पुष्याश्विनी च शुभमानि पुनर्वसौ च ।
क्षौरे तु कर्मणि हितान्युदयक्षणे च युक्तानि चोडुपतिना यदि शस्ततारा" इति ।


  1. ङ. च. वारादौ ।
  2. ख. ङ. च. शनौ ।