पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दन्तसंघर्षदोषपरिहारोपायः]
८९७
संस्काररत्नमाला ।
( कटिसूत्रबन्धनम् )
 

अथ बालस्य दन्तसंघर्षदोषे तत्परिहारोपायः ।

मार्कण्डेयपुराणे--

"दन्ताकृष्टिः प्रसूतानां बालानां दशनस्थितः ।
करोति संघर्षमति चिकीर्षुर्दुःसहागमम् ॥

 बालानां दशनेषु स्थितः स दन्ताकृष्टिर्दुःसहस्याऽऽगमं कर्तुमिच्छुः पूर्वमतिसंघर्षं दन्तानां करोतीत्यर्थः । दुःसह इत्यलक्ष्म्या मृत्योश्च पुत्रस्तत्पौत्रो दन्ताकृष्टिः ।

तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।
शयनस्योपरि क्षिप्तैर्मासं च दशनोपरि ॥

 मासं मासपर्यन्तम् ।

सुवर्चलौषधिस्नानात्तथा सच्छास्त्रकीर्तनात् ।
उष्ट्रकण्टकखड्गास्थिक्षौमवस्त्रावधारणात्" इति ॥

 ब्रह्मसोचलीति भाषया बङ्गाले प्रसिद्धा । उष्ट्रकण्टकम् 'उण्टकटारिया' इति भाषया प्रसिद्धम् । खड्गः प्रसिद्धः । अस्थि गजदन्तादि शुच्यस्थि । खड्गास्थीत्येकमेव वा पदम् । तदा खड्गमृगास्थीत्यर्थः । क्षौमवस्त्रे बद्ध्वा तस्य कण्ठेऽवधारणाच्च संघर्षदोषापशमनं भवतीत्यर्थः ।

इति दन्तसंघर्षदोषपरिहारोपायः ।

अथ कटिसूत्रबन्धनम् ।

तच्च स्मृतौ--

"गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् ।
कटिबन्धनसंयुक्तं तत्सर्वं निष्फलं भवेत्" इति ॥

 अस्मादेव वचनादुपनयनात्प्राग्वैदिकतान्त्रिककर्मण्यनधिकारस्तावत्पर्यन्तं कटिबन्धने न दोष इति गम्यते । तच्चाऽऽश्वलायनोक्तम्--

"रौप्यं कार्पासजं हैमीं पट्टसूत्रकृतां तु वा ।
वर्जयेत्कर्मकाले तु काञ्चीं विप्रः प्रयत्नतः" इति ॥

इति कटिसूत्रबन्धनम् ।

अथ चूडाकर्म ।

 तत्रेदं गृह्यम्--"तृतीये वर्षे चूडाकर्माऽऽपूर्यमाणपक्षे पुण्ये नक्षत्रे"  इति ।

 अत्र मातृदत्त आह--"उदगयनमप्यत्राऽऽचाराद्ग्राह्यम्" इति ।

 आश्वलायनेन तु स्पष्टमेवोक्तम्--

"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः" इति ।


११३