पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८०
[आयुर्वर्धापनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 पूर्वाह्णोऽत्र त्रे[१]धा विभक्तस्य दिवसस्य पूर्वभागः । अत्र सौरमानेन वत्सरमासदिनानि ग्राह्याणीति ज्योतिर्ग्रन्था इति द्योते । चान्द्रमानेनेति सदानन्दकीर्तिचन्द्रोदये ।

"प्रतिसंवत्सरं यत्नात्कर्तव्यश्च महोत्सवः" इतिवचनात्
"प्रतिसंवत्सरं कुर्यान्मार्कण्डेयस्य पूजनम्" ।

 इति पूर्वोदाहृतभविष्यवचनाच्च नित्याधिकारः । महोत्सवः स्वेष्टदेवतामुद्दिश्य नृत्यगीतवाद्यादिपूर्वकपूजारूपः कर्तव्य इत्यर्थः । इयं च पूजा षोडशवर्षपर्यन्तं पित्रादिभिः कार्या । ततः स्वयं कुर्यादिति सदानन्दकीर्तिचन्द्रोदये ।

अथाऽऽदित्यपुराणभविष्यपुराणब्रह्मपुराणमातृ-
दत्तोक्तविधीनेकीकृत्य प्रयोगः ।

 कर्ता कृतनित्यक्रियः पुष्पाक्षतलाजात्मकमङ्गलद्रव्ययुतवारिभिः स्नातः सर्वोषधियुतजलपूरितसुभूषितकलशोदकेन च शिशुं स्नापयित्वा शुक्लाम्बरधरोऽलंकृतः कौतुकमाबध्य प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालकां भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोरायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमायुर्वर्धापनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धानि कृत्वो[२]द्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा, आयुर्वर्धापनहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामीत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे मृत्युंजयं मृत्युंजयमन्त्रेणाष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वा मध्वाज्यदध्यक्तदूर्वाहुतिभिर्यक्ष्ये । अमुकजन्मनक्षत्रदेवतामेकया चर्वाहुत्या यक्ष्ये । जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषा[३]हुत्या यक्ष्य इत्यादि । व्याहृत्यन्तत्वपक्षे–-अङ्गहोमे वरुणं द्वाभ्यामित्यादि राष्ट्रभृदन्तमुक्त्वा जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्त्रिष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमिध्मं बर्हिः संमार्गदर्भानवज्वलनदर्भानाज्यं दूर्वां मधु दधि चेति युगपदेव यथासंभवमाज्यं दूर्वा मधु दधि[४] चैवाऽऽसादयेत् । मेक्षणस्य प्रहरणपक्षे मुसलासादनोत्तरमुपवेषमेक्षणयोरा


  1. क. द्वेधा ।
  2. ख. ङ. च. त्वोल्लेखना ।
  3. क. पाद्यर्बाहु ।
  4. ङ. च. धि चेत्यासा ।