पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भिणीपतिधर्माः]
८१७
संस्काररत्नमाला ।

 ([१]अन्यच्च प्रयोगार्णवे स्मृत्यन्तरे--

"दानं पक्वान्नभिक्षायाः परिवेषणमेव च ।
पचनं च न कर्तव्यं गर्भिण्या सर्वथैव तु" इति )॥

इति संक्षेपेण गर्भिणीधर्माः ।

अथ गर्भिणीपतिधर्माः ।

"गर्भिणीवाञ्छितं द्रव्यं तस्यै दद्याद्यथोचितम् ।
सूते चिरायुषं पुत्रमन्यथा दोषमर्हति" इति ॥

याज्ञवल्क्यः--

"दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वाऽपि तस्मात्कार्यं प्रियं स्त्रियाः" इति ॥

 दोहदं गर्भिणीप्रियम् । स्मृतिचिन्तामणौ--

"पुंसो भार्या गर्भिणी यस्य चेत्स्यात्सूनोश्चौलं क्षौरकर्माऽऽत्म[२]नश्च ।
गेहारम्भः स्तम्भसंस्थापनं च वार्धिस्नानं नैव कुर्याच्च यात्राम्" इति ।

 वार्धिः समुद्रः ।

दक्षः--

"ऋतुद्वये व्यतीते तु न कुर्यान्मौञ्जिबन्धनम् ।
अग्न्याधानं गयाश्राद्धं वपनं च विवर्जयेत्" इति ॥

कालविधाने--

"क्षौरं शवानुगमनं नखकृन्तनं च
युद्धं च वास्तुकरणं त्वतिदूरयानम् ।
उद्वाहमौ(औ)पनयनं जलधेर्वगाह
आयुष्क्षयो भवति गर्भिणिकापतीनाम्" इति ॥

 वगाह इत्यत्र, अवेत्युपसर्गावयवाकारस्य भागुरिमतेन लोपः । क्षौरं वपनम् । तच्चात्र कर्तनस्याप्युपलक्षणम् ।

"नोदन्वतोऽम्भसि स्नायान्न च श्मश्र्वादि कर्तयेत् ।
अन्तर्वत्न्याः पतिः कुर्वन्नप्रजो भवति ध्रुवम्" इति ऋतुस्मरणात् ।

 यत्तु--

"वपनस्य निषेधेऽपि कर्तनं वै विधीयते"

 इति स्मृत्यन्तरवचनं तद्गर्भिणीपतिभिन्नानां जीवत्पितृकादीनां यो वपननिषेधस्तत्र कर्तनविधानपरम् ।

 संग्रहे--

"दहनं वपनं चैव पर्वतारोहणं तथा ।
नाव आरोहणं चैव वर्जयेद्गर्भिणीपतिः" इति ॥


१०३
 
  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति ।
  2. ख. ङ. च. त्मजस्य । गें ।