पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आयुर्वर्धापनम्]
८७९
संस्काररत्नमाला ।

 वृद्धमनुः--

"मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा" इति ॥

 मरीचिः--

"सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम्" इति ॥

 भृत्यपुत्रकलत्रार्थीतिश्रवणादेतत्कामस्यैव पुरुषस्य निषेधो नान्यस्येति नवीनाः । न कुर्यात्तिलतर्पणमिति तिलयुक्ततर्पणस्यैव निषेधोऽयं न तु केवलतर्पणस्येति द्रष्टव्यम् ।

 दीपिकायाम्--

"कृतान्तकुजयोर्वारे यस्य जन्मतिथिर्भवेत् ।
अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे" इति ॥

 कृतान्तः शनिः । कुजो भौमः । अनृक्षयोगो जन्मतिथौ जन्मर्क्षाभावः । एतद्विघ्नपरिहारार्थं वारयोगानुसारेण शनिमन्त्रजपो भौममन्त्रजपो वाऽष्टोत्तरसहस्रं कर्तव्यः ।

"यदि जन्मदिने मन्दो भौमो वा न च जन्मभम् ।
प्रोक्तं तत्र महाविघ्नं तन्नाशाय समाचरेत् ॥
शनिमन्त्रजपं भूमिपुत्रमन्त्रजपं तु वा ।
वारयोगानुसारेण ह्यष्टाधिकसहस्रकम्"

 इति ज्योतिःसागरवचनात् ।

 ज्योतिर्ग्रन्थे--"सौर्यारयोर्दिने मुक्ता देयाऽनृक्षे तु काञ्चनम्" इति ।

 जपेन सहैतद्दानस्य विकल्पः समुच्चयो वा ।

 जन्मतिथेर्दिनद्वयसत्त्वे निर्णयो बृहद्राजमार्तण्डे--

"घस्रद्वये जन्मतिथिर्यदा स्यात्कुर्यात्तदा जन्मभसंयुतां तु ।
असंगताऽनेन दिनद्वये चेत्पूज्या परा या भवतीह यत्नात्" इति ॥

 घस्रो दिनम् । नक्षत्रं तूदयव्यापि ग्राह्यम् । तथा च सदानन्दकीर्तिचन्द्रोदये बौधायनः--

"यस्मिन्नुदेति सविता तन्नक्षत्रदिनं स्मृतम्" इति ।

 तथा च नक्षत्रयुक्तपूर्वाह्णवर्तितिथिग्रहणं, तदसत्त्वे पूर्वाह्णगामिनी ग्राह्या । दिनद्वये नक्षत्रयोगेऽपि परैव ।

 तदुक्तं कृत्यतत्त्वार्णवे--

"युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मना" इति ॥