पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नवनीतप्राशनम्]
८७७
संस्काररत्नमाला ।
( आयुर्वर्धापनम् )
 

अथ नवनीतप्राशनम् ।

 श्रीधरः--

"विधातृपुष्योत्तरवायुपौष्णहरित्रयादित्यशशाङ्कभेषु ।
शुभोदये चैव तथा सुरेज्यभृग्वब्जवारेषु शुभे च पक्षे ॥
मातुः शिशोश्चेन्दुबलं विचार्य पूर्वाह्णकाले च शुभे मुहूर्ते ।
शिशोः प्रदेयं नवनीतमत्र मासे तृतीयेऽपि समे दिने च" इति ॥

 विधातृशब्देन रोहिणी । अब्जश्चन्द्रः । शुभः पक्षः शुक्लपक्षः ।

अथाऽऽयुर्वर्धापनम् ।

तच्चोक्तमादित्यपुराणे--

"सर्वैश्च जन्मदिवसे स्नातो मङ्गलवारिभिः ।
गुरुदेवाग्निविप्रांश्च पूजयेत्तु प्रयत्नतः ॥
स्वनक्षत्रं वित्तपं च तथा देवं प्रजापतिम् ।
संपूज्य भानुं विघ्नेशं मार्कण्डेयं मुनिं तथा ॥
सतिलं गुडसंमिश्रमञ्जल्यर्धमितं पयः ।
पिबेदायुष्यवृद्ध्यर्थं ततो दद्यात्तिलान्घृतम्" इति ॥

 सर्वैरित्यत्र बान्धवैरिति शेषः । स्नातः स्नापितः । अथवा बान्धवैः सह स्नात इत्यर्थः । मङ्गलैर्युक्तानि वारीणि मङ्गलवारीणि तैः । पुष्पाक्षतलाजा मङ्गलानि । पुष्पयुक्तमेकं वारि । अक्षतयुक्तमेकम् । लाजयुक्तमेकम् । तत्तन्मङ्गलपदार्थयोगकृतो वारिभेदः । पुष्पाक्षतलाजमिश्रितमेकस्मिन्पात्रे संभरणीयम् । एवमेवान्यस्मिन्पात्रद्वये, इत्येवं वा मङ्गलवारिबहुत्वं संपादनीयम् । चकारोऽवधारणार्थः । स च स्नात इत्यनन्तरं योज्यः । जन्मदिवसे सर्वैर्मङ्गलवारिभिः स्नात एव गुर्वादीन्पूजयेदित्यर्थः । अथवाऽलंकारधारणकुलदेवतानमस्कारसमुच्चयार्थः । गुरुदेवाग्निविप्रांश्चेत्यत्रत्यश्चकारः कुलदेवताग्रहणार्थः ।

"गुरुदेवाग्निविप्रांस्तु पूजयेत्कुलदेवताम्" ।

 इत्यायुर्वर्धापनं प्रकृत्य ब्राह्मोक्तेः ।

 मृत्युंजयपूजनमपि कर्तव्यमित्युक्तं ब्राह्म एव--

"मृत्युंजयं समभ्यर्च्य तथा नक्षत्रदेवताम् ।
मार्कण्डेयं च द्रौण्यादीन्संपूज्य सगुडं पयः ॥
सतिलं प्राशयेदायुरभिवृद्ध्यर्थमेव तु" इति ॥

 अञ्जल्यर्धमितमिति न्यूनत्वव्यावृत्त्यर्थं, तेनाधिकपाने न क्षतिरिति केचित् । नियम इत्यन्ये ।