पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१६
[गर्भिणीधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

नामङ्गल्यं वदेद्वाक्यं न च हास्याधिका भवेत् ।
कुर्याच्छ्वशुरयोर्नित्यं पूजां माङ्गल्यतत्परा ॥
तिष्ठेत्प्रसन्नवदना सदा भर्तुर्हिते रता" इति ।

 भविष्ये--

"संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ।
स्थातव्यं न च गन्तव्यं वृक्षमूले च सर्वदा ॥
न दुर्मुखी सदा तिष्ठेत्खट्वाछायां विवर्जयेत् ।
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥

 ईषदुष्णं कोष्णम् ।

कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ।
दानशीला तृतीयायां पार्वत्या नक्तमाचरेत् ॥
गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् ।
व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोकं च साहसं कुक्कुटासनम् ।
व्यवायं च दिवास्वापं रात्रौ जागरणं त्यजेत् ॥
अतिरुक्षं तु नाश्नीयादत्यम्लमतिभोजनम् ।
अत्युष्णमतिशीतं च गुर्वाहारं परित्यजेत् ॥
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ।
यश्च तस्यां भवेत्पुत्रः स्थिरायुर्वृद्धिसंयुतः ॥
अन्यथा गर्भपतनमवाप्नोति न संशयः" इति ॥

मार्कण्डेयोऽपि--

"वृक्षमद्रिं च नाऽऽक्रामेन्न प्राकारं पयोनिधिम् ।
परिखां च न चाऽऽक्रामेदबला गर्भधारिणी ॥
गर्भरक्षा सदा कार्या नित्यं शौचनिषेवणात् ।
प्रशस्तमन्त्रलिखनाच्छस्तमाल्यानुलेपनात्" इति ॥

 स्मृत्यन्तरे--

"भूम्यां चैवोच्चनीचायामारोहश्चावरोहणम् ।
नदीप्रतरणं चैव शकटारोहणं तथा ॥
उग्रौषधं तथा क्षारं मैथुनं भारवाहनम् ।
कृते पुंसवने चैव गर्भिणी परिवर्जयेत्" [ इति ] ॥

 गर्भग्रहणं च श्रमादिलिङ्गैर्वेदितव्यम् । गृहीतगर्भायाः सद्यः श्रमो ग्लानिश्च जायते । पिपासाऽऽयासः सक्थिस्पन्दनं शुक्रशोणितयोरनुसंबन्धो योन्याः स्फुरणं चेत्यादि ।