पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणप्रयोगः]
८६१
संस्काररत्नमाला ।

न्तदेवतापूजकः ६,झर्झरप्रियः ७,अञन्त(कार)प्रियः ८,देवतापूजकः ९,दोलाप्रियः १०,चरित्रवान् ११,चित्रलेखनकुशलः १२,इति । नाम्नि आद्यमक्षरं प्र, इति संयुक्तं तत्राऽऽद्यो वर्णः पकारस्तस्माद्भं ज्ञेयम् । प्रियवचा इत्यत्र पिकारः, त्रिविक्रम इत्यत्र तिकारः, द्रुपद इत्यत्र दुकार इत्यादि द्रष्टव्यम् । उक्तं च स्वरशास्त्रे--

"संयोगाक्षरजे नाम्नि ज्ञेयं तत्राऽऽदिमाक्षरम्" इति ।

नामाद्याक्षराभास्वरशास्त्रे--"खषौ शसौ बवौ चैव ज्ञेयावेतौ परस्परम्" इति ।'

अथ नामकरणप्रयोगः ।

 व्यतीपातादिकुयोगरहिते जन्मतो द्वादशे दिवसे मातापुत्रयोः स्नानानन्तरं भृत्यैः सूतिकागारं खननसेचनोपलेपनैः शुद्धं कारयित्वा सूतिकाग्निं बहिर्निष्काशयित्वो(श्यो)पासनाग्निमानीत्यो[१]द्धननादिसंस्कृत आयतने संस्थाप्य नामकरणं कुर्यात् । द्वादशे दिवसेऽसंभवे व्यतीपातादिकुयोगसत्त्वे वाऽष्टादशेऽहनि मासे शतरात्रे संवत्सरेऽतीते वोक्तायां यस्यां कस्यांचित्पुण्यतिथौ वा केवले पुण्ये नक्षत्रे वा कार्यम् । स्नानसूतिकागारशुद्धी तु द्वादश्यामेव । स्वकाले नामकरणक्रियायां तु गुरुशुक्रास्तमलमासादिनिषेधो नास्ति । कर्ता होमसामग्रीं त्रिवृदन्नं कांस्यपात्रं सुवर्णशलाकां चोपकल्प्य ज्योतिर्विदादिष्टे मुहूर्ते प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालकां भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्वर्चोभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकरणाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्या[२]हादिवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।

 तत औपासनाग्निं पार्थिवनामाऽयमिति ध्यायन्प्रज्वाल्य चत्वारि शृङ्गेति ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा नामकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे धातारं चतसृभेराज्याहुतिभिर्यक्ष्ये । अनुमतिं चतसृभिराज्याहुतिभिर्यक्ष्ये । राकां द्वाभ्यां आज्याहुतिभ्यां यक्ष्ये । सिनीवालीं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । त्रयोदशाकुहूमेकयाऽऽज्याहुत्येत्यधिकम् ।

 ततोऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोम


  1. ङ. च. योल्लेखना ।
  2. क. ख. च. ण्याहवा ।