पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६०
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

तान्यपि नामानि । यदि नामकरणप्रकरणे क्वचिद्गृह्यग्रन्थे तादृशं नक्षत्रनाम कार्यमिति स्फुटो विधिर्भवेत्तदाऽपि सूक्तवाकादिसंबद्धकर्मानधिकृतजात्यन्धविषयोऽसाविति ज्ञेयम् । तदधिकृतान्प्रति व्याकरणानुसारिनक्षत्रनाम्नामेवाऽऽवश्यकताया दर्शितत्वात् । अत्र प्रसङ्गात्तान्यपि नामानि लिख्यन्ते--चुक्रभुक् १,चेतोहर: २,चोष्यप्रियः ३,लब्धविद्यः ४,लिपिकुशलः ५,लुब्धः ६,लेखनकुशलः ७,लोकप्रियः ८,अच्युतः ९,इडापतिः १०,उपेन्द्रः ११,एकनाथः १२,ओषधीपतिः १३,वसुमान् १४,विष्णुः १५,वुन्नन्तवासुदेवः १६,वेदाध्यायी १७,वोकारप्रियः १८,करुणाकरः १९,किर्मीरवर्णः २०,कुरुपतिः २१,घनश्यामः २२,ङकारप्रियः २३,छत्रपतिः २४,केशवः २५,कोमलाङ्गः २६,हरः २७,हिमाद्रिजाभक्तः २८,हुंकारकृत् २९,हेमस्रग्वी ३०,होता ३१,डमरुकस्वरप्रियः ३२,डिण्डिमस्वरप्रियः ३३,डुण्डुभवशंकरी ३४,डेकारप्रियः ३५,डोकारप्रियः ३६,महादेवः ३७,मित्रप्रियः ३८,मूर्तिसेवी ३९,मेखली ४०,मोहितारातिः ४१,टणत्कारकृत् ४२,टिप्पणकृत् ४३,टुकारादिधातुज्ञः ४४,टेकारप्रियः ४५,टोकारोच्चारी ४६,परशुरामः ४७,पितृसेवी ४८,पुरुषोत्तमः ४९,पान्तनामभक्तः ५०,णान्तक्रीडः ५१, उन्नन्तक्षीरप्रियः ५२,पेयप्रियः ५३,पोषकः ५४,रघुनाथः ५५,रिरंसावान् ५६,रुचिमान् ५७,रेवतीरमणः ५८,रोहिणीशः ५९,तर्ककुशलः ६०,तिक्तप्रियः ६१,तुच्छीकृतारातिः ६२,तेजस्वी ६३,तोमरपाणिः ६४,नरपतिः ६५,निधिपतिः ६६,नूतनकान्तिः ६७, नेता ६८,नोशब्दार्थपालकः ६९,यज्ञेश्वरः ७०,यिकारान्तनामा ७१, युक्तिकुशलः ७२,येकारकृत् ७३,योगकुशलः ७४,भगवत्सेवी ७५,भिन्नरागः ७६,[१]बुधसेवी ७७,धर्मचारी ७८, फाणितप्रियः ७९, ढक्कानिनादप्रियः ८० भेदितारातिः ८१,भोगनिपुणः ८२,जनमोहनः ८३,जितामित्रः ८४,जुगुप्सावान् ८५,जेता ८६,जोषणकर्ता ८७,खलशासकः ८८,खिलवेत्ता ८९,खुरवदधीशः ९०,खेलनशाली ९१,[२]खान्तक्रत्वनुष्ठाता (खोकारप्रियः) ९२,गणपत्तिः ९३,गिरीशः ९४,गढकर्मा ९५,गेकारकृत् ९६,गोपीनाथः ९७,सामप्रियः ९८,सिद्धिपतिभक्तः ९९,सूर्यभक्तः १००,सेवाप्रियः १,सोमानुष्ठाता २,दनुजारिः ३,से सो दा दीति पाठे तृतीयचरणस्य दामोदर इति नाम । दिवाकरः ४,दुश्च्यवनः ५, थड(या)


  1. भुजंगभूषणभक्त इति क. पुस्तकशोधितः पाठः ।
  2. क. पुस्तके खोन्तक्रत्वनुष्टातेति शोधितः पाठः ।