पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५४
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

ष्ठान इति तु प्रमादपाठः । यौगपद्येनासंभवाद्दीर्घान्तं विसर्जनीयान्तं वेत्यर्थः । केचिद्दीर्घात्परं विसर्गं मन्यन्ते । यस्मिन्नाम्नि सु इत्युपसर्गः स्यात्तद्वा दध्यात् । अस्मिन्पक्षे नास्ति घोषवदादिकं लक्षणम् । तन्नाम प्रतिष्ठितं लोक इति हि यस्माद्विज्ञायते श्रुतिरिति शेषः । नाम्नि प्रतिष्ठितत्वं नाम नामवतो विशेषतो दीर्घायु:प्रदातृत्वम् । उपसर्गग्रहणमप्रातिपदिकस्य केवलस्य सु इत्यक्षरस्य निवृत्त्यर्थं सुषुवादिषु प्रतिष्ठितत्वं मा भूदिति । सुशब्दोपादानमुपसर्गान्तरनिवृत्त्यर्थम् । धावा देवः, वीरयायी बलिवरः, निर्णीः, नववयाः सुदः, सुश्रीः, इत्येवमादीन्युदाहरणानि । तन्नाम पिता माता च प्रथममभिव्याहरेयाताम्, उच्चारयेयाताम् । विज्ञायते हि मम नामेत्येतस्मिन्मन्त्रवर्णे पिता माता च दधतुर्यदग्र इति । तस्मादादौ ताभ्यामुच्चारयितव्यममुकोऽयमिति । ततः पुण्याहादिवाचने ब्राह्मणैरुच्चारणीयम् । द्वे नामनी कुर्यात् । नैकमेव । कुतः । विज्ञायते हि तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति धिष्णियव्याधारणवाक्यशेषे । अर्धुको वर्धनशील इत्यर्थः । अस्यानुवादत्वाद्ब्राह्मणग्रहणं त्रैवर्णिकप्रदर्शनार्थम् । नामाधिकारे पुनर्नामग्रहणमुक्तलक्षणमिदं नामानित्यमितिज्ञापनार्थम् । तेन घोषवदाद्यनियमेन संख्याद्यनियमेन च चतुर्णां वर्णानां क्रमेण शर्मवर्मभूतिदासान्तत्वं, पूर्वपुरुषनामक्रिया, ऋष्यनूकत्वं, देवतानूकत्वं, कृदन्ततानियमो, वृद्धतद्धितप्रतिषेधः, स्त्रीणामयुगक्षरत्वमिति सिद्धानि भवन्ति । तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति श्रुतिसिद्धयोर्नाम्नोरेकस्य नाम्नो नक्षत्रनाम द्वितीयं स्यात् । कृत्रिमयोर्नाम्नोरन्यतरन्नाम गुह्यमन्यैरविदितं स्यात् । मातापितरावेव तज्जानीतः । उपनयनप्रभृति कुमारोऽपि जानीते । अन्यतरेण गुह्यादन्येन नाम्नैनं कुमारं लौकिकेषु वैदिकेषु च कर्मस्वामन्त्रयीरन्, संबोधनादिना व्यवहरेयुः । येन व्यवहरेयुस्तस्य नक्षत्रनाम द्वितीयं स्यात् । यत्तु द्विनामा ब्राह्मणोऽर्धुक इतिश्रुतिसिद्धनामद्वयमध्य एकमेव व्यावहारिकं द्वितीयं नाक्षत्रं तयोश्चान्यतरन्नाम व्यावहारिकं नाक्षत्रनाम वा गुह्यं स्यात् । अन्यतरेण गुह्यादन्येनैनं लौकिकेषु व्यवहारेष्वामन्त्रयीरन्निति केषांचिद्व्याख्यानं तत्कौषीतक्युक्तव्यावहारिकनामद्वयविधानादर्शनमूलकत्वादुपेक्ष्यम् । तत्रैकं जातकर्मदिने नामकरणदिन एव वा प्राक्स्वस्तिवाचनात्कार्यं मातृदत्तोक्तेः ।

 सोमयाजीत्यपि नाम कार्यमिति गृह्य उक्तम्--

"सोमयाजीति तृतीयं नाम कुर्वीतेति विज्ञायते" इति ।

 य: सोमेनेष्टवान्स सोमयाजी । स एतयोर्नाम्नोस्तृतीयं नाम सोमयाजीति