पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५०
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 कालान्तरमप्युक्तं पारिजाते बृहस्पतिना--

"द्वादशे दशमे वाऽपि जन्मतो दिवसे शुभे ।
षोडशे विंशतौ चैव द्वाविंशे वर्णतः क्रमात्" इति ॥

 दशमेऽतीत इत्यर्थः । तेनैकादशदिनेऽनुष्ठानं सिध्यति । अयं च कल्पः सत्याषाढसूत्रानुसारिणां न भवति । मातापुत्रयोरशुचित्वेन तत्र तस्यासंभवात् ।

"षोडशैकोनविंशे वा द्वात्रिंशे वर्णतः क्रमात्" इति क्वचित्पाठः ।

 एकादशद्वादशौ ब्राह्मणस्य । क्षत्रियस्य षोडशः । वैश्यस्य विंशतिः । द्वाविंशः शूद्रस्येति वर्णतः क्रमादित्यस्यार्थः ।

 भविष्ये--

"नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव ।
द्वादश्यामपरे प्राहुर्मासे पूर्णे तथा परे ॥
अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः" इति ।

 अत्रापि दशम्यामतीतायामित्यर्थः ।

गोभिलसूत्रे--

"जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामकरणम्" इति।

 व्युष्टेऽतिक्रान्ते । व्युष्ट इत्यस्य नोत्तरयोरन्वयः । अन्नप्राशनपूर्वभाविनो नामकरणस्य संवत्सरात्मकोत्तरकाले क्रियायां तदाद्युत्कर्षन्यायेनान्नप्राशनमपि संवत्सर उत्कृष्यते । संवत्सरान्त्यदिवसे नामकरणवदन्नप्राशनस्यापि क्रिया भवति । दिनस्य विहितत्वात् । अत्र सूत्रोक्तकालव्यतिरिक्ताः काला असंभवे द्रष्टव्याः ।

मनुः--

"नामधेयं दशम्यां तु द्वादश्यां वाऽपि कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते" इति ॥

 कारयेदिति स्वार्थे णिच् ।

"ततस्तु नाम कुर्वीत पितैव दशमेऽहनि" इति विष्णुपुराणात् ।

 ततश्च द्वादशदिनान्तकालेषु न पुण्यतिथिनक्षत्रचन्द्रानुकूल्यादिगुणादरः । मुख्यकालातिक्रमे पुण्यतिथ्यात्मक एकः स्वतन्त्रः काल: । नक्षत्रात्मक एकः । उभयोः स्वातन्त्र्यं ज्ञापयितुं वाशब्दद्वयोपादानम् । ब्राह्मणादेरुक्तकाले नामकरणं कुर्वतो न मलमासगुरुशुक्रमौढ्यादिनिषेधादरः ।

 तदुक्तं दीपिकायाम्--

"गर्भाधानमुखं च चौलविधितः प्राग्जातयागं विना