पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९०
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 वर्णभेदेन तिलानां विनियोगविशेषं दर्शयति स एव--

"शुक्लैस्तु तर्पयेद्देवान्मनुष्याञ्छबलैस्तिलः ।
पितॄन्संतर्पयेत्कृष्णैस्तर्पयन्सर्वदा द्विजः" इति ।

 शबलः कर्बुरवर्णश्चित्रवर्ण इति यावत् । 'चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे' इत्यमरात् । तेन शुक्लान्कृष्णान्धूसरांश्च तिलान्मिश्रयित्वा तैर्मनुष्यांस्तर्पयेदित्यर्थः । कूर्मपुराणे--

"देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
पितॄन्भक्त्या तिलैः कृष्णैः स्वसूत्रोक्तविधानतः" इति ॥

 स्मृत्यन्तरे--

"अद्भिस्तण्डुलमिश्राभिर्देवानां तर्पणं चरेत् ।
सयवामिर्ऋषीणां स्यात्पितॄणां सतिलोदकैः" इति ॥

 पितृतर्पणप्रकारमाह पैठीनसिः--

"स्वनामगोत्रग्रहणं पुरुषं पुरुषं प्रति ।
तिलोदकाञ्जलींस्त्रींस्त्रीनुच्चैरुच्चैर्विनिक्षिपेत्" इति ॥

([१] ब्रह्माण्डपुराणे--

"अञ्जलिद्वितयं दद्याद्देवान्संतर्पयन्बुधः ।
ऋषीणां न मनुष्याणां सकृदेव प्रदापयेत् ॥
त्रिस्त्रिः पितृभ्यो दद्यात्तु स्त्रीणां तु सकृदेव हि ।
द्वौ द्वौ मातामहानां च मातुलानां सकृत्तथा ॥
गुर्वाचार्यश्वशुराणां सुहृत्संबन्धिनां सकृत्" इति ।

 बौधायनः--

"जलाञ्जलित्रयं दद्याद्ये चान्ये संस्कृता भुवि ।
असंस्कृतप्रमीतानामेकमेवावरे क्षिपेत्" इति ॥

 अत्र यथास्वशाखं व्यवस्था वेदितव्या । येषां तु शाखिनामेवाऽऽम्नानं तेषां विकल्प इति हेमाद्रिः । ) योगयाज्ञवल्क्योऽपि--

"सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च ।
गोत्रनामस्वधाकारैस्तर्पयेदनुपूर्वशः" इति ॥

 अनुपूर्वशः पित्रादिक्रमेण । अत्र मदनपारिजातः--यद्यप्यसवर्णेभ्य इत्यविशेषेणोपादानं कृतं तथाऽप्युत्तमवर्णेन हीनवर्णोद्देशेन न कार्यम् । होनवर्णेनोत्तमवर्णोद्देशेन कृते न दोषः । यतस्तद्वर्णतापत्तिर्दोषत्वेनाभिहिता स्मृतिषु । हीनस्योत्कृष्टत्वं न दुष्टम् । उत्कृष्टस्य हीनत्वं तु दुष्टमेव । सवर्णशब्दो मूर्धा


  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।