पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७६
[उत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

सर्वथाऽभावेऽधरीयवस्त्रोत्त[१]रवर्ग एवोत्तरीयं वस्त्रं भवति । स्नानोत्तरं यावद्भोजनं शूर्पशय्यामार्जन्यादिस्पर्शे पुनः स्नानम् । पूजान्तर्गतोपचारभूतदीपप्रज्वालनव्यतिरिक्तकाले दीपस्पर्शेऽपि पुनः स्नानम् । ततो भस्मधारणम् । तद्विधिर्यथा--कपिलाया गोमयं गगने पतद्गृहीत्वा धरामसंस्पृशन्नेव सद्योजातमित्यानीय वामदेवाय नमो ज्येष्ठायेति मन्त्रेण धरायामसंस्थापयन्नेव पात्रे संशोष्याघोरेभ्योऽथ घोरेभ्य इति विनिर्दह्य तत्पुरुषायेति तद्भस्म समुद्धृत्य, ईशानः सर्वविद्यानामिति विशोध्य त्र्यम्बकं यजामह इत्यादायाऽऽपो हि ष्ठेतित्रिभिर्जलं तत्राऽऽनीय 'अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म, सर्व ह वा इदं भस्म, तस्माद्ब्रह्म, तदेतत्पाशुपतं पशुपाशविमोक्षायोम्' इत्येतैरेकादशवारमभिमन्त्र्य, 'ॐ सद्योजाताय नमः, नम्' इति भाले तर्जनीमध्यमानामाभिर्मध्यमानामाकनिष्ठाभिर्वा भाले भ्रूप्रान्तपर्यन्तं विलिप्य, 'ॐ वामदेवाय नमः, मम्' इति दक्षिणांसे विलिप्य 'ॐ अघोराय नमः, शिम्' इति वामस्कन्धे । 'ॐ तत्पुरुषाय नमः, वाम्' इत्युदरे । 'ॐ ईशानाय नमः, यम्' इति हृदये । 'ॐ नमः शिवाय' इति मन्त्रेण मूर्ध्नि विलिप्य हस्तौ प्रक्षालयेत् । पञ्चाक्षरेण मन्त्रेणैव वा सर्वत्र ललाटहृदयनाभिकण्ठांसद्वयबाहुद्वयकूर्परद्वयप्रकोष्ठद्वयपृष्ठशिरःसु भस्म लेपयेत् । कपिलाया गोमयं यदि तेन प्रकारेण ग्रहीतुं तस्य च समन्त्रकप्रकारेणाऽऽनयनादि च कर्तुं न शक्यते तदा सद्योजातादिपञ्चभिर्मन्त्रैरभिमन्त्रणमात्रं कार्यम् । श्रौताग्निमानौपासनाग्निमांश्च वा भवति चेत्तदा तदग्निजमेव भस्म गृहीत्वा सद्योजाताभिमन्त्रणादिविधिना धार्यम् ।) त[२]तो देवर्षिपितृपूजनं कुर्युः । तद्यथा--जलसमीप एव यज्ञोपवीतिनः प्राचीनप्रवणं देशं गोमयेनोपलिप्य परस्परं दातुमि(मनि)च्छन्त इव दर्भान्सव्यहस्तेन संप्रयच्छन्त उपलिप्ते प्राक्प्रवणे देशे दक्षिणहस्तेन सप्तभिः सप्तभिस्त्रिभिस्त्रिभिर्वा दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मण आसनं कल्पयामि । प्र० नक्षत्रेभ्य आसनं कल्पयामि । एतदन्तेभ्यः संलग्नान्येवाऽऽसनानि कल्पयेयुः । सर्वत्राऽऽसनशब्दस्याप्रयोगो वा । ततः किंचिद्व्यवधानेनेन्द्राय राज्ञ आसनं कल्पयामि० वैश्रवणाय राज्ञ आसनं कल्पयामि, इत्यन्तेभ्यः संलग्नान्येवाऽऽसनानि कल्पयेयुः । अयं द्वितीयो गणः । ततः किंचिद्व्यवधानेन वसुभ्य आसनं कल्पयामि, रुद्रेभ्य आसनं कल्पयामीति द्वयोः संलग्ने एवाऽऽसने कल्पयित्वाऽप उपस्पृश्य, आदित्येभ्य आसनं कल्पयामीत्यादित्येभ्यो रुद्रासनसंलग्नमेवाऽऽसनं कल्पयित्वा विश्वेभ्यो देवेभ्य


  1. च. त्तरीयव ।
  2. ततः सर्वे दे ।