पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६८
[उत्सर्जनम्]
भट्टगोपीनाथदीक्षितविरचिता--

इत्यत्र पितरश्च मातरश्चेत्येकशेषः । एवं मातामहाश्च मातामह्यश्चेति । अत्र पितृमातृमातामहमातामहीशब्दैस्तत्तद्वर्गा उच्यन्ते । अत्र मातृशब्देन सपत्नमाताऽपि संग्राह्या । चकारेण स्त्र्यादिसमस्तपितृसमुच्चयः । अन्यथा नित्यतर्पणे पार्वणचतुष्टयस्यैवातिदेशः स्यात्, अन्येषां न स्यात्, अतः समुच्चय आवश्यकः । ( [१] अथवाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्तीत्यत्रैवमित्यतिदेशात्तत्तद्धर्मे तत्रत्यदेवर्षिपितृप्राप्तिः, अनुक्तानां स्त्र्यादीनां त्वत्रत्यचकारेणेति । अस्मिन्कल्पे नात्र स्त्र्यादिसमुच्चयः । इदानीमाचार एवमेवास्ति । ) अमुष्मै कल्पयामीत्यादिसूत्रं तत्तन्मन्त्रपाठप्रदर्शनार्थं न तूपचारान्तरनिवृत्त्यर्थम् ।

 तेन--

"ऋषीणामर्चनं सर्वं कर्तव्यं च निवीतिना ।
आसनं पाद्यमर्घ्यं च स्नानं पञ्चामृतैः पृथक् ॥
वस्त्रोपवीतगन्धांश्च पुष्पाण्याभरणानि च ।
धूपदीपबलीन्दत्त्वा तर्पयेच्च यथाविधि"

 इतिव्यासस्मृत्युक्ता अप्युपचाराः शक्तौ सत्यां देयाः । अस्यां स्मृतावृषिग्रहणं देवपित्रुपलक्षणम् । पितृभ्योऽपि स्वाहाशब्देनैवान्नसमर्पणं न स्वधाशब्देन । वीप्सास्वरसात् । केवलपितृकर्मत्वात्स्वधाशब्दप्राप्तिर्न भवति किंतु स्पष्टवचनेनैव स(वे)त्येतादृशार्थस्य मासिश्राद्धस्थेन 'अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः' इति मन्त्रग्रहणेन ज्ञापितत्वाच्च । फलोदकेनेत्यत्र फलयुक्तमुदकं फलस्योदकमिति वाऽर्थः । अपरेण वेदिं वेद्या अदूर एव, अग्निमुपसमाधाय प्रज्वलयित्वे(ज्वाल्ये)त्यर्थः । सदसस्पतिमित्यनन्तरमुक्तस्य हुत्वेतिवचनस्य शिष्याणामन्वारम्भसिद्ध्यर्थं(र्थत्वम्) प्रथमोऽनुवाक इषे त्वेत्यनुवाकः । अत्र तृतीया द्वितीयार्थे । तेन प्रथममनुवाकमधीयन्त(त) इत्यर्थः । त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्तीति सूत्रे ब्राह्म[२]णांस्तर्पयन्तीत्यनन्तरं कर्तव्ये मध्ये वचनमुत्सर्जन एवानध्याय आवश्यको नोपाकर्मणीतिज्ञापनार्थम् । तेनोपाकर्मण्यनध्यायाभावोऽपि पक्षे सिद्धो भवति । काण्डात्काण्डाद्या शतेनेतिमन्त्रद्वयान्त उदकान्त उदकमध्य उदकप्रान्ते वा दूर्वा रोपयन्ति । रोपयन्तीतिबहुवचनात्सर्वेषां कर्तृत्वम् । दूर्वा इति बहुवचनं बहुकर्त्रभिप्रायेण । तेनैकैकैव दूर्वा बह्व्यो वा दूर्वाः । उदधिं जलाशयं विलोडनादूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशं बहिर्जलाशयादातमितोर्यावद्बलमाजिं शीघ्रं धावन्ति । अत्रापि बहु


  1. धनुश्चिह्नान्तर्गत ङ. पुस्तके नास्ति
  2. च. ह्मणा श्च तमे ।