पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सूतिकाशुद्धिः]
८४५
संस्काररत्नमाला ।

 शुद्धितत्त्वे शुध्येदित्यनुवृत्तौ विष्णुः--"प्रोक्षणेन पुस्तकम्" इति ।

 पुत्रजनने सूतिकाया विंशतिरात्रमनधिकारः । कन्याजनने तु मासपर्यन्तम् ।

 तथा च पैठीनसिः--

"सूतिकां पुत्रवतीं विंशतिरात्रेण कर्म कारयेन्मासेन स्त्रीजननीम्" इति ।

 दशाहपर्यन्तमाशौचेनैव कर्मानधिकारप्राप्तेर्जन्मप्रभृति गणनायां विंशतिरात्रमासपदयोः प्राप्तदशाहांशेऽनुवादोऽवशिष्टदिनांशे विधिरिति विध्यनुवादवैरूप्यापत्तेर्मासाशौचवन्तं शूद्रं प्रत्यानर्थक्यप्रसङ्गाच्च यस्य यावदाशौचं प्राप्तं तदुत्तरमेव विंशतिरात्रं मासं च कर्मानधिकार इति केचिद्वदन्ति । अन्ये तु यत्र हि एकेनैव पदेन स्वार्थ एकं पदार्थं प्रत्युद्दिश्यतेऽन्यं च प्रत्युपादीयते तत्र वैरूप्यम् । यथा वाजपेयेन स्वाराज्यकामो यजेतेति यजिपदे । इह तु दशाहोत्तरदिनेष्वधिकानधिकारमात्रबोधनान्न तत् । अन्यथा द्वादशाहीनस्येत्यत्रापि प्रकृतितस्तिसृणामुपसदां प्राप्तेस्तदंशेऽनुवादोऽधिकांशे विधिरिति वैरूप्यं स्यात् । अतो जन्मप्रभृत्येव विंशतिरात्रं मासं च यावदप्राप्ताहःकर्मानधिकारो बोध्यत इत्याहुः । इति सूतकिनां कर्मनियमाः ।

अथ सूतिकाशुद्धिः ।

 तत्र स्मृतिः--

"द्विजातेः सूतिका या स्याद्दशाहेन तु शुध्यति ।
त्रयोदशेऽह्नि संप्राप्ते शूद्रा शुध्यत्यसंशयम्" इति ॥

 अस्पृश्यत्वनिवृत्तिरत्रोच्यते । कर्मानधिकारस्तु द्विजातिस्त्रीणां पुत्रप्रसूनां विंशतिरात्रान्ते । कन्याप्रसूनां तु मासान्त इति द्रष्टव्यम् । इयं च दशाहशुद्धिर्न सत्याषाढसूत्रानुसारिभिरादरणीया ।

"द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति" ।

 इति सूत्रेण द्वादश्यामेवाऽऽशौचनिवृत्तेराचार्येणोक्तत्वात् । प्रसूतिदिनमारभ्य विंशतिरात्रमासौ ग्राह्याविति षडशीतौ । अस्पृश्यत्वलक्षणाशौचनिवृत्तिर्यस्मिन्दिने तदारभ्येति त्रिंशच्छ्लोक्याम् । उत्तरमताङ्गीकार आचार्येण द्वादश्यामेवाऽऽशौचनिवृत्तेरुक्तत्वात्तदारभ्यैव विंशतिरात्रमासौ ग्राह्यौ ।

इति सूतिकाशुद्धिः ।

अथ जननादिषु कर्तव्यमुच्यते ।

 व्यासः--

"सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुद्धिर्जन्मनि कीर्तिता ॥