पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११४७
संस्काररत्नमाला ।

च्ये(च्य)ते वृधन्वत्यमावास्यायामितिवत् । अन्यथा वाक्यभेदो दुष्परिहरः स्यात् । अतो नर्मदोत्तरभागे सामगैः सिंहस्थे रवौ कर्तव्यं नर्मदादक्षिणभागे सामगैः कर्कटस्थे रवौ कर्तव्यमितिव्यवस्थापरत्वमेवैतयोर्वचनयोर्युक्तमिति द्रष्टव्यम् । ) अत्र गुरुशुक्रास्तादि निषिद्धम् ।

 तथा च मनुः--

"शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनम् ।
आयुष्क्षयमवाप्नोति तस्मा[१]त्तत्कर्म वर्जयेत्" इति ।

 कश्यपोऽपि--

"गुरुशुक्रतिरोधाने वर्जयेच्छ्रुतिचोदनात् ।
इत्याह भगवानत्रिः श्रावणं तु विशेषतः" इति ॥

 तिरोधानमस्तम् । एतच्च मलमासाद्युपलक्षणम् ।

 ( [२] महेशभट्टो--भद्राव्यतीपातावपि प्रथमे प्रयोगे निषेधति मलमासादिषु द्विजेत्यादिशब्देन भद्राव्यतीपातयोरपि ग्रहणात् ।

"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्"

 इतिवचनेन सामान्यतस्तन्निषेधात् ।

"भद्रायां द्वे न कर्तव्ये श्रावणी चैव फाल्गुनी ।
श्रावणी हन्ति राजानं ग्रामं दहति फाल्गुनी"

 इति विशेषतोऽपि श्रावणीविषये भद्रानिषेधाच्च ।

 विष्ट्यादावित्यन्नत्यादिपदेन व्यतीपातस्य ग्रहणम् । श्रावणीशब्देन श्रावण्यां पौर्णमास्यां यद्यत्तद्दिवसविहितं कर्म तत्सर्वं न कर्तव्यमिति तदाशयः ।

 श्रावणीशब्दस्य रक्षाबन्धनमात्रविषयत्वादुपाकर्मश्रवणाकर्मणोरसंग्रहस्यार्थतः प्रदर्शनादुपाकर्मश्रवणाकर्मणोर्भद्रानिषेधो नास्तीति धर्मशास्त्रनिबन्धकाराशयो गम्यते । दिनक्षयस्यापि ग्रहणमत्रेति केचित् ।)

 अयं च निषेधः प्रथमोपाकरणविषयः--

"गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा ।
तथाऽधिमाससंसर्पमलमासादिषु द्विज ॥
प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत्"

 इति कश्यपोक्तेः । आदिशब्देन सिंहस्थगुरुवक्रातिचारग्रहणम् ।

"उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि" इति,
"उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः"


  1. क. स्मात्कर्म विव ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।