पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२८
[अष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम्]
भट्टगोपीनाथदीक्षितविरचिता--

 ततः कृष्णाजिने पिष्टानि [१]प्रस्कन्दयित्वाऽवेक्ष्य स्वयमेवाणूनि पिष्टानि कृत्वा मदन्तीरग्नावधिश्रित्यापरेणाग्निमुप[२]विश्योपवेषमादाय तेन प्रत्यञ्चावङ्गारौ निर्वर्त्य तयोरेकमुत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य द्वितीयमग्न्यायतने पश्चार्धेऽवस्थाप्य तस्मिन्येन कपालेन तुषोपवापः कृतस्तदुपधाय तस्मिन्महान्तमेकमङ्गारमधिवर्त्य तस्य पुरतो द्वे कपाले दक्षिणतश्चतुर्थं चोपदध्यात् ।

 ततः कपालेष्वङ्गारान्वेदेनाध्यू(ध्यु)ह्य पात्रीं निष्टप्योपवातायां तस्यां तिरःपवित्रं कृष्णाजिनात्पिष्टानि चतुर्वारं समोष्य तानि त्रिरुत्पूय पवित्रं प्रज्ञातं निदध्यात् । अत्र प्रायौगिकाः पिष्टभर्जनं कुर्वन्ति ।

 ततः स्रुवेण प्रणीताना[मुदक(?)]मादाय वेदेनोपयम्य पिष्टेष्वानीय मदन्तीरानीय प्रदक्षिणमनुपरिप्लाव्य मेक्षणेन पिष्टानि सं[३]युत्य कूर्माकारं पिण्डं कृत्वा वेदेन कपालयोगादङ्गारानपोह्य पिण्डं कपालेष्वधिश्रित्य प्रथयित्वा पात्रीगतलेपोदकेन परिमृज्य पर्यग्नि कृत्वा दर्भैरभिज्व[४]लयित्वोल्मुकैः परित(ता)प्य वेदेन साङ्गारं भस्माध्यू(ध्यु)ह्य विदाहमकुर्वञ्श्रपयति ।

 ततः पात्रीनिर्णेजनोदकमपरेणाग्निं निनीय स्रुवं दर्वीं च संमृज्याऽऽज्यं विलाप्येत्यादि पवित्रेण पुनराहारमाज्यं त्रिरुत्पूयेत्यन्तं कृत्वा पवित्रमग्नावाधाय वेदेन पुरोडाशादङ्गारानपोह्यावेक्ष्य पात्र्यामुपस्तीर्य पुरोडाशमभिघार्याभिन्दन्नपर्यावर्तयन्पुरोडाशं दक्षिणहस्तेनाऽऽदाय सव्यहस्ते गृहीत्वाऽभिन्दन्नपर्यावर्तयन्वेदेन भस्म प्रमृज्य पात्र्यामुपस्तीर्णे देशे निधाय कपालान्यभिघार्य संख्यायोद्वास्य पुरोडाशं स्रुवेणोपरिष्टादभ्यज्य दक्षिणेन हस्तेनाघस्तादुपाभ्यज्यापरेणाग्निं बर्हिषि सादयति । एतदन्तं सर्वं तूष्णीमेव ।

 ततो ब्राह्मणोपवेशनादि उद्धरिष्यामीत्यन्तं मासिकवत् ।

 ततः परिधिपरिधानाधाज्यभागान्तं, मासिकवत्पित्राद्यावाहनम् । नास्त्यपां प्रसेक इति मातृदत्तजयन्तीकारौ । पूर्वेद्युःश्राद्ध इमामूर्जमित्यूहेन कर्तव्य एवेति युक्तं प्रतिभाति ।

 ततो यज्ञोपवीती युक्तो वहेत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती दर्व्यामुपस्तीर्य मध्यादारभ्यापूपस्य दक्षिणाप्रागपवर्गाण्यवदानानि यथा भवेयुस्तथा पूर्वेण पूर्वेणावदानद्वयेन संततं परं परमवदानद्वयमवदायाभिघार्याग्नौ प्रत्यगुदगारभ्य दक्षिणाप्रागपवर्गाणि यथा भवन्ति तथा पूर्वेण पूर्वेण संततं जुहोति--


  1. अत्रापि पूर्ववत्प्रस्कन्धेति युक्तः पाठः ।
  2. ङ. पवेदयो ।
  3. च. संयुज्य ।
  4. अभिज्वल्येति पठितुं युक्तम् ।