पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सूतकिनां कर्मनियमाः]
संस्काररत्नमाला ।

 दशवारं गायत्र्यपि जप्येत्युक्तमाश्वलायनसत्यतपोभ्याम्--

"आपन्नश्चाशुचिः काले तिष्ठन्नपि जपेद्दश" इति ।

आपन्न आपद्ग्रस्तः । अशुचिराशौचवान् ।

 यत्तु चन्द्रिकायां जाबालिः--

"संध्यां पञ्च महायज्ञान्नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेत्तेषां दशाहान्ते परिक्रिया" इति ॥

 तन्मध्य आशौचमध्ये ।

 यच्च विष्णुपुराणं--

"सार्वकालमुपास्या तु संध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः" इति ॥

 यच्च संवर्तः--"सूतके कर्मणां त्यागः संध्यादीनां विधीयते" ।

 इति तत्पूर्णसंध्यापरम् । "अर्घ्यान्ता मानसी संध्या कुशवारिविवर्जिता" इति शुद्धिप्रदीपे च्यवनोक्तेः ।

 एतच्चार्घ्यान्तत्वं पूर्वेण जपान्तत्वेन विकल्पत इति केचित् । अन्ये तु स्नानाशक्तस्य शूद्रादिस्पर्शनिमित्ताशौचपरमिदं सूतकमृतकयोरर्घ्यान्तत्वविधानान्न सूतकमृतकाशौचपरमित्याहुः । वैश्वदेवस्य त्वग्निसाध्यत्वेन "प्रत्यूहेन्नाग्निषु क्रियाः" इति सामान्यतो मनुवचनात्कर्तव्यत्वप्राप्तावपि--

"विप्रो दशाहमासीत वैश्वदेवविवर्जितः" ।

 इति विशेषेण संवर्तवचनेन निवृत्तिः ।

 यद्यपि--"पञ्चयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः" ।

 इति तेनैवोक्तेः पूर्वनिषेधो व्यर्थस्तथाऽपि यस्यां शाखायां वैश्वदेवभिन्ना देवयज्ञादय उक्तास्तदर्थोऽयं निषेधो ज्ञेयः ।

स्मृत्यन्तरे--

"वैश्वदेवं ब्रह्मयज्ञं तथा श्राद्धं च सूतके ।
न कुर्यात्स्वयमन्यैर्वा कारयेन्न च सर्वथा" इति ॥

स्मृतिभास्करे--"कुर्यात्पञ्च महायज्ञान्नित्यं वै सूतकं विना" इति ।

 सूतकमिति मृतकोपलक्षणम् ।

स्मृत्यर्थसारे--

"सूतकादौ नित्यस्नानबलिदानापोशनप्राणाहुत्यादयो भुजि-
नियमा अस्पृश्यस्पर्शनस्नानादिकं चेति सर्वं कर्तव्यमेव" इति ॥

 आदिशब्देन मृतकमपि गृह्यते ।प्राणाहुतिसाहचर्याद्बलिदानशब्देन भोज


१०६