पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वृद्धिश्राद्धप्रयोगः]
१११७
संस्काररत्नमाला ।

दिनिमित्तं श्राद्धं[१] सांकल्पविधिनाऽद्य करिष्य इति संकल्प्य[२] पूर्वोक्त[३]सांकल्पविधिना सर्वं कुर्यात् ।

 एवं मन्वाद्ययनद्वयसंक्रमणव्यतीपातवैधृत्यादिषु मन्वादिनिमित्तं श्राद्धं करिष्ये । अयननिमित्तं श्राद्धं करिष्ये । संक्रमणनिमित्तं श्राद्धं करिष्ये । व्यतीपातनिमित्तं श्राद्धं करिष्ये । वैधृतिनिमित्तं श्राद्धं करिष्य इति यथायथं संकल्पं कृत्वा युगादिश्राद्धवत्सर्वं कुर्यात्[४]

 एवमर्धोदयगजच्छायाकपि[५]लाषष्ठी[६]ष्वपि--अर्धोदयनिमित्तं श्राद्धं करिष्ये । गजच्छायानिमित्तं श्राद्धं करिष्ये । कपि[७]लाषष्ठीनिमित्तं श्राद्धं करिष्य इति यथायथं संकल्पं कृत्वा सांकल्पविधिना श्राद्धं कृत्वा[८] तर्पणं कृत्वा भुञ्जीत ।

[इति युगाद्यादिश्राद्धप्रयोगः । ]

अथ वृद्धिश्राद्धप्रयोगः ।

 तत्रायं विशेषः--सर्वं पितृकर्मापि यज्ञोपवीतिनैव । यवैस्तिलकार्यम् । प्रदक्षिणमुपचारः । अमूला एव दर्भाः । अत्र प्राङ्मुखतोदङ्मुखते एव । देवतीर्थमेव । प्रागग्रा एवाऽऽसनादिषु दर्भाः । रेखा अपि प्राग[९]ग्राः । न तिलोदकं न सव्यजानुनिपातनं न नामग्रहणं नास्मद्गोत्रवसुरूपादिश[१०]ब्दाः । स्वधाशब्दस्थाने स्वाहाशब्दः । संस्कारकर्माङ्गनान्दीश्राद्धे दर्भस्थाने दूर्वाः । आधानसोमाद्यङ्गभूते नान्दीश्राद्धे तु दर्भा एव । नात्र रक्तगन्धपुष्पमालानिषेधः । आदौ मातृव[११]र्गो मध्ये पितृवर्गोऽन्ते मातामहवर्गः सपत्नीकः । पूर्वाह्ण एक श्राद्धारम्भः । 'निहन्मि सर्वं'[१२] । 'यवा रक्षन्त्वसु०' 'ये राक्षसाः[१३]०' इति यवानेव विकिरेत् ।

 ततः--'अपवित्रः पवित्रो वा०' इति पुण्डरीकाक्षं ध्यात्वा देशकालौ संकीर्त्य सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखाः । मातृपितामहीप्रपितामह्यो नान्दीमुखाः । नान्दीमुख्य इति केचित् । पितृपितामहप्रपितामहा नान्दीमुखाः । मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखाः श्वोऽद्य वा करिष्यमाणामुककर्माङ्गत्वेन विहितं नान्दीश्रा[१४]द्धमद्य करिष्य इति संकल्पं कुर्यात्[१५] । जीवत्पितृकस्य तु पितुर्मातृपितामहीप्रपितामह्यो नान्दी


  1. क. च. द्धं संक ।
  2. च. ल्प्य संक ।
  3. क. क्तसंक ।
  4. ङ. त् । अर्धो ।
  5. क. पिलष ।
  6. ङ. ष्ठीषु तु--अ ।
  7. क. पिलष ।
  8. क च त्वा भु ।
  9. ङ. प्रागायताः ।
  10. ङ. च. शब्दः । स्व ।
  11. ङ. वर्ग: सप ।
  12. ङ. र्वं । इति यवाने । च. र्वे. इति य ।
  13. च. साः । "यवप्रकि" ।
  14. च. श्राद्धं सद्यः कः ।
  15. अत्र क. पुस्तकटिप्पण्याम्--"विधवाकर्तृकनान्दीश्राद्धे तु पूर्वं भर्त्रादित्रयमुच्चार्य पश्चान्मात्रादित्रयीप्रभृतित्रिकमिति त्रयीचतुष्टयमुच्चार्यमिति विशेषः शास्त्रान्तरे द्रष्टव्यः" इति वर्तते ।