पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९८
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

न ममेत्युक्त्वा तिलमिश्रमुदकं पात्रस्य[१] वामभागे भूमावेव क्षिपेत् । एवमितरेषु--अस्मत्पितामहायामुकशर्मण इत्याद्यूहेन । ततः प्राचीनावीत्येवानेनास्मिन्मासिकश्राद्धयज्ञे ब्राह्मणभोजनेन पितृपितामहप्रपितामहसपत्नीकमातामहमातुःपितामहमातुःप्रपितामहसपत्नीकस्वरूपी परमेश्वरः प्रीयतां न ममेति जलमुत्सृजेत् । अत्र विप्रा बलीन्न दद्युः[२] । परिषेकं च न कुर्युः । ततः कर्ता यज्ञोपवीती प्राणाहुतिमन्त्रान्पठेत् । विप्राः पञ्चसु स्वाहाकारान्तेषु पञ्च प्राणाहुतीर्जुहुयुः ।

 ततः कर्ता 'ब्रह्मणि म आत्माऽमृतत्वाय' इति सर्वान्विप्रान्भुञ्जानान्समीक्षते । 'अपेक्षितं याचित० सैः' इति विप्रान्प्रार्थयेत्

 विप्राणां भोजनकाले 'युञ्जते मनः' इत्यादी[३]न्पूर्वोक्तानभिश्रावणीयाननुवाकान्विप्राञ्श्रावयेत्[४] । अनुवाकाध्ययनाभावे गायत्रीजपो विप्रभोजनपर्यन्तं कर्तव्यः । देवतानामानि[५] वा श्रावणीयानि । ततस्तृप्तान्विप्राञ्ज्ञात्वा मधु वाताः' इति तिस्रः ऋचः श्रावयेत् । ततः प्राचीनावीती--'अक्षन्नमीमदन्त' इति श्रावयेत् । ततः पिण्डार्थमन्नं पृ[६]थक्कृत्य प्रज्ञातं निधायावशिष्टादन्नाद्विकिरपर्याप्तं सव्यञ्जनमन्नं गृहीत्वा देवविप्रभोजनपात्रसमीपे--[७]

"असोमपाश्च ये देवा यज्ञभागविवर्जिताः ।
तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम्" ॥

 इति मन्त्रावृत्त्या गृहीतान्नैकदेशं विकिरेत् । तदुपरि शुद्धोदकं दद्यात् ।

 ततः प्राचीनावीती पित्र्यविप्रभोजनपात्रसमीपे-- 'असंस्कृतप्रमीता ये० पैतृकम्' इतिमन्त्रावृत्त्या गृहीतान्नैकदेशं विकिरेत् । तदुपरि शुद्धोदकं दद्यात् । ततः पितृविप्रभोजनपात्रस्य पुरतः षडङ्गुलं स्थलं विहाय तत्र दर्भं दक्षिणाग्रं निधाय तत्र तिलोदकमासिच्यान्यदुदकमुद्धृत्य समीपे स्थापयित्वा ग्रासमात्रं पायसमोदनं च मिश्रितं केवलं पायसं वाऽऽदाय 'ये अग्निदग्धा० परां गतिम्' अग्निदग्धेभ्योऽनग्निदग्धेभ्यश्चोच्छिष्टपिण्डोऽयं स्वधा न[८]म इति दत्त्वोद्धृतमुदकमुपरि दत्त्वा[९] कमपि पदार्थमस्पृशन्यज्ञोपवीती हस्तपादप्रक्षालनं कृत्वा पवित्रं[१०] ग्रन्थिं मुक्त्वा विसृज्याऽऽचम्यान्ये पवित्रे धृत्वा श्रद्धायां प्राणे निविश्येत्यनुवाकं श्रावयेत् । तत आचान्तेभ्यः पूर्ववदर्घ्यं दद्याच्छुद्धोदकं च ।


  1. ङ. स्य दक्षिणतो भू ।
  2. ङ. गुः । त ।
  3. ङ. दीन ।
  4. क. च. त् । दे ।
  5. ङ. वोच्चारणि ।
  6. च. पृथक्कृत्वा
  7. एतदग्रे यज्ञोपवीतीत्यपेक्षितम् ।
  8. च. न ममेति ।
  9. ङ. त्वा यज्ञे ।
  10. ङ. त्रे वि ।