पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९४
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

वचनानि । तत आचम्य देवविप्रयोः पुरतो गोमयेन चतुरश्रे मण्डले कृत्वा प्राचीनावीती पित्र्यविप्राणां पुरतो गोमयेन वर्तुलानि मण्डलानि कुर्यात् । एतानि षडङ्गुलानि प्रादेशमात्राणि वा कार्याणि । ततस्तेषु मण्डलेषु दैवपित्र्यधर्मेण पितृपूर्वकं पात्राणि संस्थाप्य प्रतिपात्रं दैवपित्र्यधर्मेण पितृपूर्वकमेव परितो भस्मरेखां करशुद्धिं च कुर्यात् । ततो भोजनपात्रेषूपस्तरणं कुर्यात् । ततः प्राचीनावी[१]त्येव 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति पित्र्यविप्रानामन्त्रयते ।'काममुद्ध्रियतां काममग्नौ च क्रियताम्' इति विप्रा अनुज्ञां दद्युः । उद्धरणपात्रमादायाऽऽमन्त्रणमिति शिष्टाः । ततोऽन्नमुद्धृत्य पात्रान्तरे मातामहवर्गार्थमर्धं पृथक्कृत्योभयमग्निसमीपे निधाय यज्ञोपवीती परिधीन्परिदधाति । तत्र मध्यमपरिधिरुत्तराग्र एव । ततोऽन्नस्य देवपवित्रसंस्कारं विधायाग्नेः पश्चाद्बर्हिष्यासाद्य 'अदितेऽनुमन्यस्व' इत्यादिभिः परिषेकत्रयं यथावस्थितमेव कृत्वा 'देव सवितः' इत्यनेन य: परिषेकस्तं प्रसव्यं परिषिच्यौदुम्बरेध्माभ्याधानादि औदुम्बर्या दर्व्याऽऽज्यभागान्तं कृत्वा 'ये देवा० जुषध्वम्' पुरूरवसंज्ञकान्विश्वान्देवानावाहयामीति प्रथमे देवविप्र आवाह्य पुनर्मन्त्रमुक्त्वाऽऽर्द्रवसंज्ञकान्विश्वान्देवानावाहयामीति द्वितीये देवविप्र आवाहयेत् । ततः प्राचीनावीती--

"आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च" ।

 अस्मत्पितरमावाहयामीति दक्षिणां दिशमनुलक्षीकुर्वन्विप्र आवाहयति । एवमेवोहेनेतरेषु ।

"आपो देवीः प्रहिणुताग्निमेतं यज्ञं पितरो नो जुषन्ताम् ।
मासीमामूर्जमुत ये भजन्ते ते मो रयि सर्ववीरं नियच्छतु" ।

 इति दक्षिणदिश्येव तिलसहितं जलं प्रक्षिपेत् । ततो यज्ञोपवीती युक्तो वहेत्यादि व्याहृतिहोमान्तं कृत्वा प्राचीनावीती प्रधानहोमं[२] पितृतीर्थेन कुर्यात् । सोमाय पितृमते स्वधा नमः । सोमाय पितृमत इदं० । यमायाङ्गिरस्वते पितृमते स्वधा नमः । यमायाङ्गिरस्वते पितृमत इदं० ।

"याः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य
धत्रींभिरन्तरन्यं पितुर्दधे स्वधा नमः" पित्र इदं० ।


  1. च. वीती उ ।
  2. ङ. म कु ।