पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०७९
संस्काररत्नमाला ।

तैर्जायतामित्युक्ते देवान्पितॄंश्चाभिध्यायंस्तत्तद्धर्मेण पितृपूर्वकं पात्रेणोद[१]कं सकृत्सकृदेवाऽऽपोशनार्थं विप्रहस्तेषु दद्यात् । त[२]तो यज्ञोपवीत्येव श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमीत्याद्यमृतत्वायेत्यन्तं प्रथममनुवाकं वदेत् । ततस्ते विप्रा अन्नपत इत्यभिमन्त्र्य, अमृतोपस्तरणमसीति यजमानदत्तमुदकं पीत्वा वामहस्तेन पात्रान्वारम्भं कुर्युः । नात्र बलिदानम् । ततः कर्ता(र्त्रा) श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा' इत्यादिषु पञ्चसु मन्त्रेषूच्यमानेषु स्वयमप्येतान्मन्त्रान्पठन्तस्तत्तत्स्वाहाकारान्ते प्राणाहुतीर्हुत्वा तूष्णीं प्रजापतिं मनसा ध्यायन्तो भूयो हुत्वा मौनिनो हस्तादिचापलं हुंतुंकाराद्यकुर्वन्तः स्वस्थचित्ता अशब्दं सशेषं भुञ्जीयुः[३] । अत्र भोजने मौनं नियतम् । घृतं पायसं च निःशेषमेव भुञ्जीयुः । यजमानप्रश्नं विना याचनं न कुर्युः । कर्ता तेषां याचनापेक्षामकुर्वन्नेव सर्वान्पदार्थान्संपृच्छ्य संपृच्छ्य प्रदद्यात् । तत्र भक्ष्यपरमान्ने तु प्रश्नपूर्वकमेव परिवेषणीये । लवणस्य शाकादेश्च प्रश्नं विनैव परिवेषणम् । ततः कर्ता यथासुखं जुषध्वमित्युक्त्वा--

"अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम् ।
उपविश्य सुखेनैव भोक्तव्यं स्वस्थमानसैः" ॥

 इति विप्रान्संप्रार्थ्य यज्ञोपवीत्येवाभिश्रावणं कुर्यात् । 'कृणुष्व प्राजः प्रसितिं० रक्षोहणो० सोमाय पितृमते० उशन्तस्त्वा० भक्षे हि मा विश० प्रजापतिर्मनसाऽन्धो० अग्न उदधे० वन्यः पञ्चमः शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा० असावादित्योऽस्मिल्लोँक आसीत्० संततिर्वा एते ग्रहाः० एकवि श एष भवति० इन्द्रो वृत्र हत्वा० वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर्वरुणपाशादमुञ्चत्० अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्याह । सुरावन्तं बर्हिषद सुवीरं० उशन्तस्त्वा हवामह आ नो अग्ने सुकेतुना० अयं वाव यः पवते उशन्ह वै० त हैतमेके० यां प्रथमा० ऋचां प्राची० ब्रह्ममेतु मां० ब्रह्म मेधया० ब्रह्म मेधवा०' इत्यवकाशानुरोधेन श्रावयेत् । अन्यानपि पवित्रमन्त्रान्सत्यवकाशे श्रावयेत् । अध्ययनाभावे 'देवता[४]भ्यः पितृभ्यश्च० नित्यमेव नमो नमः' इति मन्त्रं वा पठेत् । गायत्रीं वा । देवतानामानि वा श्रावणीयानि । विप्रभोजने जाते पुरूरवसंज्ञका विश्वे देवास्तृप्ताः स्थ । आर्द्रवसंज्ञका विश्वे देवास्तृप्ताः स्थेत्युक्त्वा तृप्ताः स्मे(प्ताः स्म इ)ति प्रतिवचने दत्ते प्राचीनावीती, अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक तृप्तोऽसि । अस्मत्पितामहामुकशर्मन्नमुकगोत्र रुद्ररूप सपत्नीक० । अस्मत्प्रपितामहामुकशर्मन्नमुकगोत्राऽऽदित्यरूप सपत्नीक


  1. ङ. दकमाषी ।
  2. ङ. तत ।
  3. ङ. युः ।
  4. ङ. ताना ।