पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[जातकर्मप्रयोगः]
८३७
संस्काररत्नमाला ।

इत्येतैरुष्णशीताभिरद्भिः सर्वान्ते कुमारं स्नापयति । प्रतिमन्त्रमिति केचित् । या दैवीरित्यस्य विश्वे देवाः कुमारस्त्रिष्टुप् । मात्रुत्सङ्ग आधापने विनियोगः । "ॐ या दैवीश्चतस्रः प्र० राचैः" इति मातुरुत्सङ्गे कुमारमाधापयति ।

 ततस्तूष्णीं दक्षिणं स्तनं प्रक्षाल्य "ॐ मा ते पुत्र रक्षो हि सीर्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे" [ इति ] आधापितं कुमारमभिमन्त्रयते । उभयोर्वाऽभिमन्त्रणम् ।

"ॐ अयं कुमारो जरां धयतु सर्वमायुरेतु ।
तस्मै स्तनं प्रप्रायस्वाऽऽयुः कीर्तिर्वर्चो यशो बलम्" ॥

 इति दक्षिणस्तनं पाययति ।

 तत उत्तरस्तनं तूष्णीं प्रक्षाल्यैतेनैव मन्त्रेण पाययति ।

"ॐ नामयति न रुदति यत्र वयं वदामो यत्र वाऽभिमृशामसि"

 इत्युभौ स्तनावनेन मन्त्रेणाभिमृशति । प्रतिस्तनं मन्त्रावृत्तिः ।

"ॐ आपो गृहेषु जाग्रत यथा देवेषु जाग्रथ । एवमस्यै सुपुत्रायै जाग्रत" ।

 इति सूतिकायाः शिरसः समीप उदकपूर्णं कुम्भं पिहिताननं निदधाति । क्षिमप्रसवार्थकात्कुम्भाद्भिन्न एव कुम्भोऽयम् ।

 ततो जन्मलग्नदुष्टस्थानस्थितग्रहपीडानिवृत्तये दानजपादि कारयेत् । ततः पितॄन्प्रजापतिं चोद्दिश्य सहिरण्यानि तिलपूर्णपात्राणि ब्राह्मणेभ्यो दद्यात् । विभवे सति सुवर्णभूमिगोरथतुरगच्छत्रशयनासनगृहादिकं दद्यात् । पक्वान्नभक्षणे चान्द्रायणं प्रायश्चित्तम् ।

 ततो भूयसीं दक्षिणां दत्त्वा विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

 ततो नालच्छेदादि यथाचारं कार्यम् । एतच्च पितरि ग्रामान्तरं गते नष्टे वा पित्रपेक्षया ज्येष्ठपितृव्यादिः कनिष्ठो भ्रात्रादिर्वा स्तनाभिमर्शनवर्जं सर्वं कुर्यात् । अथवाऽभिमर्शनस्थाने समीक्षणं कर्तव्यम् । ग्रहणमूलाश्लेषाव्यतीपातादिषु जनने द्वादश्यामेव शान्तिरत्नमालोक्तरीत्या तत्तद्दोषप्रयुक्तां शान्तिं विधाय जातकर्मनामकरणे सह कर्तव्ये । यदि द्वादश्यां सावकाशः सुमुहूर्तः कालो न लभ्यते तदाऽन्येषु शास्त्रान्तरोक्तेषु कालेषु शान्तिं विधाय जातकर्मनामकरणे सहैव कर्तव्ये । जननाशौचान्तरसत्त्वेऽप्येतत्कार्यम् । मृताशौचसत्त्वे त्वाशौचापगम एव । पुत्र्या अपि जातकर्म कार्यम् । नामकरणप्रकरणे