पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०७५
संस्काररत्नमाला ।
( होमप्रकारः )
 

गृहीत्वा 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति पित्र्यविप्रानामन्त्रयते । 'काममुद्ध्रियतां काममग्नौ च क्रियताम्' इति ते विप्राः प्रतिब्रूयुः[१] । आहिताग्निः सर्वाधानी चेद्दक्षिणाग्नौ होमं कुर्यात् । अर्धाधानी केवलस्मार्ताग्निमांश्च गृह्याग्नौ । ब्रह्मचारी स्नातको विधुरो दूरभार्यश्च लौकिकाग्नौ[२] । दर्शश्राद्धसांवत्सरिकादावग्निविच्छेदे सत्येव यदि पत्नी रजस्वला श्राद्धस्य च प्राप्तिस्तत्रापि लौकिकाग्नावेव । तत्रेत्थमुत्पत्तिप्रकारः--देशकालौ संकीर्त्याऽग्नौकरणहोमार्थमग्निमुत्पादयिष्य इति संक[३]ल्प्याऽऽयतनं प्रकल्प्य तत्संस्कारं विधायाग्निं तत्र प्रतिष्ठाप्य परिस्तीर्य होमोपयुक्तानि पात्राण्यासाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽदित इति परिषिच्यैकां समिधं तूष्णीमभ्याधाय, अयाश्चेत्यनेनैकामाज्याहुतिं हुत्वा[४]ऽऽचारात्प्रायश्चित्तार्थं समस्तव्याहृतिभिर्द्वितीयामाज्याहुतिं हुत्वा परिस्तरणानि विसृज्योत्तरपरिषेकं कुर्यात् । एवं प्रकारेण यज्ञोपवीतिनाऽग्निमुत्पाद्य तस्मिन्नग्नौ होमं[५] कुर्यात् । एवं मासिकश्राद्धादिहो[६]ममपि ।

अथ[७] होमप्रकारः ।

 ततः प्राचीनावीती पिण्डदानार्थम् 'अपां मेध्यं यज्ञिय सदेव शिवमस्तु मे । आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम्' इति सकृदाच्छिन्नं बर्हिराच्छिद्याप उपस्पृश्य तूष्णीं परिस्तरणाद्यर्थान्समूलानेव दर्भानाच्छिद्याप उपस्पृश्योभयं बद्ध्वाऽनधो निदधाति । सकृदाच्छिन्नद्वयमिति केचित् । ततो होमार्थमग्निं दाक्षिणाग्रैर्दर्भैः प्रदक्षिणमेव ([८] परिस्तृणाति । नात्राधरोत्तरभावनियमः । ततोऽग्नेरुत्तरत एवोत्तराग्रान्दर्भान्संस्तीर्य तेष्वेकैकशः पात्राण्युत्तानान्येव प्रयुनक्ति । स्फ्यमुपस्तीर्णे पात्रं मेक्षणं स्रुवं च प्रयुज्य स्रुवं संमृज्य पचनाग्निस्थमोदनमुपस्तीर्णे पात्रे होमार्थमुद्धृत्य देवपवित्रसंस्कारार्थं पुनरस्मिन्नग्नावधिश्रित्याभिघार्योद्वास्याग्नेः पश्चान्निदधाति[९] । तूष्णीमेव समन्तमप्रदक्षिणं परिषिच्य यस्मिन्पात्र आज्यं तेनैव पात्रेणाभिघारणमिति पक्षे न स्रुवः । उत्पूतेन नवनीतेनाभिघारणमिति पक्ष उत्पवनोत्तरं प्रहरणम् । अनुत्पूतेनाऽऽज्येनेत्येतस्मिन्पक्षे निर्वापोत्तरमेवाग्नौ प्रहरणम् । अग्न्यायतनस्योत्तरतस्त्यागो वा । तत एक


  1. ङ. युः । ततो होमपर्याप्तमन्नमुद्धृत्याग्निसमीपे निदधाति । आ ।
  2. ङ. ग्नौ । त ।
  3. ङ. कल्प्य स्थण्डिलं प्र ।
  4. ङ. त्वा स ।
  5. ङ. होमः कार्य: । ए ।
  6. ङ. होमोऽपि ।
  7. ङ. थ. श्राद्धहोमः । प्रा ।
  8. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके "परिस्तीर्य तूष्णीमेव समन्तमप्रदक्षिणं परिषिच्य स्रुवं संमृज्योत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वा स्रुवेणाभिघार्योद्वास्याग्नेः पश्चान्निधाय" इति वर्तते ।
  9. च. ति । अस्मि ।