पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[जातकर्मप्रयोगः]
८३५
संस्काररत्नमाला ।

"नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्" ।

 इति निषेधस्तु काम्यश्राद्धपरो ज्ञेयः । न सोष्यन्ती जातकर्मेतिवचनप्राप्तोऽङ्गभूतनान्दीश्राद्धनिषेधश्छन्दोगविषयः । नान्दीश्राद्धे युग्मब्राह्मणभोजनपर्याप्तमाम हिरण्यं वा स्वाहा न ममेति समर्पणवाक्ये विशेषः ।

 ततोऽश्मनि परशुं निधाय तदुपरिष्टाद्धिरण्यं तानि विपरीतानि कृत्वा तदुपरि हस्ताभ्यां कुमारं प्राञ्चं धारयति--

"ॐ अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि जीव त्व शरदः शतम् । अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम्" इति ।

 गर्भे निर्गते जरायुर्नाम गर्भवेष्टनपुटकं किंचित्स्त्रीणामुदरान्तर्गतं तद्यदि केनचित्कारणेन न निर्गच्छति न पतति तदाऽञ्जलिनोदकमादाय, "ॐ तिलदेव पद्यस्व न मा समसि नो दलमवपद्यस्व स्वपथात्" इति मूर्धानमस्या [अ]वसिञ्चति । नैमित्तिकमिदम् ।

 तत औपासनाग्निं सूतिकागारे चेद्बहिरुद्धननादिसंस्कृते देशे संस्थाप्योत्तपनीयमाम्बरीषं वाऽग्निं सूतिकागारे नीत्वा संस्थापयेत् । एकं कपालं संतप्तं कृत्वा तस्मिञ्छुष्कगोमयचूर्णं प्रक्षिप्य [१] प्र[२]ज्वलयेदेष उत्तपनीयः । अम्बरीषं भ्राष्ट्रं तत्रत्योऽग्निराम्बरीषः ।

 ततस्तमग्निं परिस्तीर्य समत्रं परिषिच्य--

"ॐ शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः ।
च्यवनो नश्यतादितः स्वाहा" नात्र त्यागाः ।
ॐ आलिखन्विलिखन्ननिमिषन्किं वदन्त उपश्रुतिः स्वाहा ।
ॐ अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणिः स्वाहा ।
ॐ आन्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहा ।
ॐ केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहा ।
ॐ कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः ।
ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान्स्वाहा ।
ॐ एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसरत् ।
तानिन्द्रस्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः
प्रमृशतः कूटदन्तान्विकेशाल्लँम्बस्तनान्स्वाहा ।


  1. क. प्य ज्वाला
  2. ख. प्रज्वाल ।