पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[जीवत्पितृककर्तृकपितामहा-
द्युद्देशश्राद्धनिर्णयः]
१०५५
संस्काररत्नमाला ।


 शौनकः--

"मातापित्रोः क्षयाहे तु परेऽहनि तिलोदकम् ।
कारुण्यश्राद्धविषये सद्यो दद्यात्तिलोदकम्" इति ॥)

 मन्वादिश्राद्धे कपिलः--

"मन्वादिषु युगाद्यासु दर्शे संक्रमणेऽपि च ।
पौर्णमास्यां व्यतीपाते दद्यात्पूर्वं तिलोदकम् ॥
अर्धोदये(य)गजच्छायाषष्ठीषु च महालये ।
भरण्यां च मघाश्राद्धे तदन्ते तर्पणं विदुः" इति ॥

 नान्दीश्राद्धादौ तर्पणनिषेधो बृहन्नारदीये--

"वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके ।
संवत्सरविमोके च न कुर्यात्तिलतर्पणम्" इति " ॥

इति तर्पणम् ।

अथ जीवपितृककर्तृकपितामहाद्युद्देशश्राद्धनिर्णयः ।

 तत्र कात्यायनः--

"वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" इति ॥

 मैत्रायणीयपरिशिष्टमपि--

"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः" इति ॥

 यत्तु प्रयोगपारिजाते--

"न जीवतः पितुः कुर्याच्छ्राद्धमग्निमृते द्विजः ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः" ॥

 इति सुमन्तुवचनान्मैत्रायणीयपरिशिष्टोक्तविषयेष्वपि जीवत्पितृकस्य साग्नेरेवाधिकारो न निरग्नेरिति प्रतिपादितं तदुद्वाहपुत्रजनननिमित्तकनान्दीश्राद्धव्यतिरिक्ततीर्थश्राद्धादिविषयम् ।

"अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि ।
येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणम्" ॥

 इत्याचारमदनरत्नोदाहृतहारीतवचनेन सुमन्तुवाक्यापवादात् । साग्निरत्र