पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५०
[श्राद्धभोजने प्रायश्चित्तानि]
भट्टगोपीनाथदीक्षितविरचिता--

 आशोचान्तऽसंभव तु व्यासः--

"श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके ।
अमायां तत्प्रकर्तव्यं शुद्धावेके मनीषिणः" इति ॥

 हेमाद्रौ षट्त्रिंशन्मतेऽपि--

"मासिके चाऽऽब्दिके त्वह्नि संप्राप्ते मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दर्शेऽपि च विचक्षणाः" इति ॥

गोभिलः--

"देये प्रत्याब्दिके श्राद्धे अन्तरा मृतसूतके ।
आशौचानन्तरं कुर्यात्तन्मासेन्दुक्षयेऽपि वा" इति ॥

मरीचिः--

"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः" इति ॥

 विशेषत इत्युक्तेः शुक्लायामपि । आशौचेतरविघ्न एतदिति माधवपृथ्वीचन्द्रौ ।

 यत्तु--

"तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना ।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव च" ॥

 इत्यत्रिवचनं तत्पूर्वकालासंभवे ज्ञेयम् । एतदाब्दिकेतरविषयम् ।

 यच्च--

"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते ।
मासेऽन्यस्मिन्दिने तस्मिञ्श्राद्धं कुर्यात्प्रयत्नतः" ॥

 इति तदपि मासिकपरमिति मदनरत्ने हेमाद्रौ[१] च । व्याध्यादौ विस्मरणे चैवं ज्ञेयम् । इति श्राद्धविघ्ने निर्णयः ।

अथ श्राद्धभोजने प्रायश्चित्तानि ।

 तत्र श्राद्धानि त्रिविधानि । नवनवमिश्रपुराणाख्यानि । तत्रान्तर्दशाहश्राद्धानि नवश्राद्धानि, एकादशाहश्च । षोडशैकोदिष्टानि नवमिश्राणि सपिण्डीकरणं च । ततः पुराणानि । तत्राऽऽपदि नवश्राद्धभोजने कायम् । एकादशाहैकोदिष्टे कायं पादोनकायं वा । द्वादशाह ऊनमासे च पादोनं कायमेव कुर्यात् । द्विमासे त्रिपक्ष ऊनषाण्मासिक ऊनाब्दिके चार्धकृच्छ्रः । त्रिमासाद्याब्दिकान्तेषु सपिण्डने चाऽऽद्याब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दे पुराणे च नक्तम् । द्रव्यार्थं नवश्राद्धे भोजने त्रिरात्रं, द्वादशाहादौ द्विरात्रं, मासादावुपवासः । त्रिमासादौ नक्तं पञ्चगव्याशनं च । प्रत्यब्ददर्शादिषु पुराणेषु षट्प्राणायामाः । वृद्धौ त्रयः प्राणायामाः । तत्रैव निस्पृहभोक्तुर्जपशी


  1. क. द्रौ । व्या ।