पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३४
[जातकर्मप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 गर्भे गर्भाधाने । वार्धुषिके द्रव्यप्रयोगप्रयुक्तद्रव्यादाने । भृत्ये सेवाप्रयुक्तधनग्रहणे । एतच्च मुख्यकालेऽनुष्ठाने । तस्यातिपाते तु शुद्धकाल एव ।

"नामकर्म च दर्शेष्टिं यथाकालं समाचरेत् ।
अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे" इतिवचनात् ।

 नामकर्मेत्युपलक्षणमितरसंस्काराणाम् । नात्र गुरुशुक्रास्तनिषेधः ।

"उत्सवेषु च सर्वेषु सीमन्त ऋतुजन्मनोः ।
सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते"

 इति ज्योतिर्निबन्धे भृगूक्तेः । चकारान्मलमासातिचारादीनां ग्रहणम् ।

अथ प्रयोगः ।

 जातमात्रे पुत्रे मूलज्येष्ठादावनुत्पन्नस्य तस्य मुखं कुलदेवताकुलवृद्धप्रणामपूर्वकमालोक्य नद्यादावुदङ्मुखः स्नायात् । तदसंभवे गृहे वाऽऽहृताभिः स्वर्णयुताभिरद्भिः स्नायात् । रात्रावनलसंनिधौ ।

 ततो द्विराचम्य प्रागकृतसंध्यावन्दनश्चेत्पूर्णसंध्योपासनं कुर्यात् । अथ श्वेतवस्त्रमाल्यादिभिरलंकृतः पवित्रपाणिरकृतनालच्छेदमपीतस्तन्यमन्यैरस्पृष्टं मात्रा क्षालितमलं मात्रशक्तौ सूतिकास्पृष्टया यया कयाऽपि कुशलया स्त्रिया क्षालितमलं कुमारं मातुरुत्सङ्गे प्राङ्मुखं संस्थापयित्वा(प्य) स्वयं प्राङ्मुखो देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनिबर्हणायुर्मेधावर्चोभिवृद्धिबीजगर्भसमुद्भवैनोनिबर् हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं तन्त्रेण पुरुषार्थकाङ्गभूते नान्दीश्राद्धे च कुर्यात् । जीवत्पितृकस्य तु श्राद्धद्वयं पृथगेव भवति । स्वरूपभेदात् । तत्र मातृकापूजनस्याङ्गत्वपक्षे तदपि पृथगेव । अनङ्गत्वपक्षे तु सकृदेवाऽऽदौ । यदि त्वङ्गभूतनान्दीश्राद्धस्यैवाङ्गं मातृकापूजनं न पुरुषार्थकनान्दीश्राद्धस्याङ्गमिति मते पुरुषार्थमादौ कृत्वा मातृकापूजनं कृत्वा द्वितीयं कार्यम् । तत्राऽऽदौ पुरुषार्थं पितुः पितृमातृमातामहवर्गकं नान्दीश्राद्धं कृत्वा पश्चात्सुतसंस्कारप्रयुक्तं स्वीयमातृमातामहवर्गकं कार्यम् । सर्वेषां जीवने संस्काराङ्गश्राद्धलोपस्यैव विहितत्वात्पुरुषार्थकमेव श्राद्धम् । अथवाऽऽदौ पुरुषार्थकमनन्तरं संस्काराङ्गकम् । उद्वाहे पुत्रजनन इत्येतद्वाक्ये पुत्रजननशब्देनाङ्गभूतनान्दीश्राद्धस्यापि ग्रहणमित्यस्मिन्मते प्रधानस्यैकत्वाद्द्वयोस्तन्त्रेणैवानुष्ठानम् । अथवा संकल्पात्पूर्वमेव पुरुषार्थं नान्दीश्राद्धं कर्तव्यम् । केचित्तु संकल्पात्पूर्वमेव तन्त्रेण नान्दीश्राद्धद्वयं कार्यमित्याहुः ।