पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४२
[सांवत्सरिकश्राद्धतिथिनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि ।
प्रतिपद्यपि कर्तव्यं श्राद्धं श्राद्धविदो विदुः" इति ॥

 वचनापादिताया अमावास्यायाः सत्त्वात्तत्रैवानुष्ठानमिति तात्पर्यम् । अत एव मृताहतिथेर्विहिताया अपराह्णेऽसत्त्वेऽपि साकल्यवचनापादिततिथिसत्त्वादपराह्ण एव श्राद्धानुष्ठानमिति सांवत्सरिकश्राद्धप्रकरणे हेमाद्रिमाधवादिसिद्धान्तः संगच्छते ।

 तस्मात्--

"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा ।
श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते" ॥

 इत्याद्युदाहृतकार्ष्ण्याजिन्यादिवचनैर्निरग्निकानां निषिद्धाया भूतविद्धायाः ।

"प्रतिपत्म्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धैव सा कार्या पित्र्ये कर्मणि सर्वदा" ॥

 इत्यादिजाबाल्यादिवचनैरुत्तरदिने कुतपोत्तराव्यापित्व एव पूर्वविद्धाभ्यनुज्ञानात्--"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि" इतिवचनाद्द्वैधाविभक्तदिनस्य कुतपोत्तरार्धादिरूपापराह्णव्यापिन्यमावास्या निरग्निकैः श्राद्धे ग्राह्येति सिद्धम् ।

"आहिताग्नेस्तु यो धर्मो गृह्याग्नेरपि स स्मृतः"

 इति वृद्धप्रवादाद्गृह्याग्निमतामप्ययमेवामावास्यानिर्णयः ।

इति दर्शश्राद्धतिथिनिर्णयः ।

अथ सांवत्सरिकश्राद्धतिथिनिर्णयः ।

 तत्र या मुख्यापराह्णव्यापिनी पूर्वा परा वा सैव ग्राह्या ।

"अपराह्णव्यापिनी या पार्वणे सा तिथिर्भवेत्" ।

 इति वृद्धगौतमवचनात् ।

 मात्स्ये--

"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥
अष्टमे भास्करो यस्मान्मन्दी भवति सर्वदा ।
तस्मादनन्तफलदस्तत्राऽऽरम्भो विशिष्यते ॥
ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते" इति ॥