पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४०
[दर्शश्राद्धतिथिनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

मध्याह्नाद्या त्वमावास्या परस्तात्संप्रवर्तते ।
भूतविद्धा तु सा ज्ञेया न तु पञ्चदशी भवेत्" ॥

 इति हेमाद्रौ कार्ष्णाजिनिबौधायनवचनानि "भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम्" इत्येकवाक्यतयाऽपराह्णे चतुर्दशीनिषेधकानि, तान्याहिताग्निभिन्नविषयाण्युदाहृतवचनविरोधात् ।

"अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता" ॥

 इति माधवाद्युदाहृतजाबालिवचनेनापराह्ण(ह्णा)स्पर्शेऽपि साग्निकानां चतुर्दशीविद्धाया अपि सिनीवाल्या एव नियमनाच्च । क्वचित्तु अपराह्णद्वयव्यापीतिपाठः स लेखकप्रमादात् । संपूर्णापराह्णव्यापित्वस्य वृद्ध्येकसाध्यत्वेन तिथिक्षय इत्यस्य हेतुत्वात्संगतेः । अत एव दिनद्वयेऽप्यपराह्णं न स्पृशति तदा साग्न्यनग्निव्यवस्थेति माधवः । एवं च साग्नीनां सिनीवाली निरग्नीनां कुहूरिति व्यवस्थया साग्निकानां तैत्तिरीयाणामपि सिनीवालीग्रहणे प्राप्ते तैत्तिरीयविषयेऽपवादमाह हारीतः--

"त्रिमुहूर्ताऽपि कर्तव्या पूर्वा खर्वाऽपि बह्वृचैः ।
कुहूरध्वर्युभिः कार्या यथेष्टं सामगीतिभिः" इति ॥

 अध्वर्युशब्दस्तैत्तिरीयपरः ।

"सिनीवालीमुपोष्याथ कृत्वेष्टिं चापरेऽहनि ।
पिण्डयज्ञं ततः कुर्युः स्वकाले तैत्तिरीयकाः" ॥

 इति स्मृत्यन्तरवचनेन तैत्तिरीय उपसंहारात् ।

"बह्वृचैः प्रथमा कार्या तैत्तिरीयैस्तु या कुहूः ।
यथेष्टं सामगैः कार्या दर्शश्राद्धे तिथिः सदा" ॥

 इति स्मृत्यन्तरवचनसंवादाच्च ।

"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते" ॥

 इति वचनमपि तैत्तिरीयातिरिक्तपरमेव । निरग्नीनां सर्वत्र भूतविद्धानिषेधे प्राप्तेऽभ्यनुज्ञामाह हेमाद्रिमाधवयोर्जाबालिः--

"प्रतिपत्स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धैव सा कार्या पित्र्ये कर्मणि सर्वदा" इति ॥

 प्रतिपदि यामद्वयपरिमितेत्यर्थः ।