पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धतिथिनिर्णयः]
१०३९
संस्काररत्नमाला ।

यांश इत्यनेनोच्यते । तत्र नातिसंध्यासमीपत इत्यनेन 'सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्' इति यमवचनेन त्रिमुहूर्तात्मकस्य सायाह्नकालस्य श्राद्धकालत्वेन प्रतिषिद्धस्यैव निषेधः । तेनार्थात्तृतीर्येऽश इत्यस्यैकादशद्वादशमुहूर्तयोस्तत्कालत्वं सिद्धं भवति ।

 तत्रोपक्रमकालेऽमावास्याया अप्रवृत्तावपि--

"यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः ।
सा तिथिः सकला ज्ञेया पितृकर्मणि सूरिभिः" ॥

 इति साकल्यप्रयुक्ततत्सत्त्वमादायाप्यनुष्ठानम् ।

 एतदभिप्रायेणैव कात्यायन आह--

"यदा चतुर्दशी यामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते" इति ॥

 दिनद्वयेऽपराह्णाव्यापित्वे निरग्निकानामुत्तरा साग्निकानां पूर्वा ।

तथा च जाबालिः-- "अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता" इति ॥

 दिनद्वयेऽपराह्णव्यापित्वे शिवराघवसंवादे--

"अमावास्या तु या हि स्यादपराह्णद्वये समा ।
क्षये पूर्वोत्तरा वृद्धौ साम्येऽपि च परा स्मृता" इति ॥

 अनेन वचनेन द्वितीयापराह्णस्पर्शेऽपि तिथिक्षयेऽपि च निरग्न्यादीनामुत्तरस्या एव नियमनात्तिथेः साम्ये वृद्धौ चोत्तराग्रहणमर्थसिद्धम् ।

 उक्तं च लौगाक्षिणाऽपि--

"सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि ।
स्त्रीभिः शूद्रैः कुहूः कार्या तथा चानग्निकैर्द्विजैः" इति ॥

व्यासेनाप्युक्तम्--

"दृष्टचन्द्रा सिनीवाली कार्या विप्रैस्तु साग्निकैः ।
नष्टचन्द्रा कुहूः कार्या शूद्रैर्विप्रैरनग्निकैः" इति ॥

बौधायनेनाप्युक्तम्--

"सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि ।
साग्निकैस्तु सिनीवाली कुहूः कार्या निरग्निकैः" इति ।

 यानि तु--

"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा ।
श्राद्धकर्मणि ये कुर्युस्तेषामायुः प्रहीयते ॥
मध्याह्नात्परतो यत्र चतुर्दश्यनुवर्तते ।
सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ॥