पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सामान्यतः श्राद्धतिथिनिर्णयः]
१०३७
संस्काररत्नमाला ।

अथ सामान्यतः श्राद्धतिथिनिर्णयः ।

"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् ।
त्रीनुद्दिश्य तु यच्छ्राद्धं पार्वणं मुनयो विदुः" ॥

 इतिवचनात्त्रिपुरुषोद्देश्यकं श्राद्धं यस्यां तिथौ विहितं सा चेद्दिनद्वयसंबन्धिनी तदा याऽपराह्णसंबन्धिनी सा ग्राह्या ।

 तथा च हेमाद्रौ निगमः--

"पूर्वाह्णिकास्तु तिथयो देवकार्ये फलप्रदाः ।
अपराह्णिकास्तथा ज्ञेयाः पितृकार्ये शुभप्रदाः" इति ॥

 यदा तु दिनद्वयेऽप्यपराह्णसंबन्धिनी तदा पूर्वा ।

तदाह तत्रैव मनुः--

"यस्यामस्तं विनिर्याति पितरस्तामुपासते ।
सा पितृभ्यो यतो दत्ता ह्यपराह्णे स्वयंभुवा" इति ॥

 यस्यामपराह्णसंबन्धे सत्यस्तमयानुवृत्तिः सा पितृकार्ये प्रशस्ता न त्वनस्तमयसंबन्धिनीत्यर्थः ।

अत एवाऽऽह हारीतः--

"अपराह्णः पितॄणां तु याऽपराह्णानुयायिनी ।
सा ग्राह्या पितृकार्ये तु न पूर्वाह्णानुयायिनी" इति ॥

 यदा दिनद्वयेऽप्यपराह्णसंबन्धो नास्ति तदा पूर्वैव ।

 तदुक्तं तत्रैव नारदीये--

"तिथेः प्रान्तं सुराख्यं हि उपोष्यं कवयो विदुः ।
पित्र्यं मूलं तिथेः प्रोक्तं शास्त्रज्ञैः कालकोविदैः ॥
पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ।
न तत्रौदयिकी ग्राह्या दैवे ह्यौदयिकी तिथिः" इति ॥

 गोभिलोऽपि--"सायाह्नव्यापिनी या तु पार्वणे सा उदात्दृता" इति ।

 ननु 'सायाह्नस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः' इति सायाह्नस्य निषेधादपराह्णे तु निमित्तभूततिथ्यभावेऽपि तत्रानुष्ठाने 'कर्मणो यस्य यः कालः' इति वचनविरोध इति चेन्न । 'विधिः पूज्यतिथौ तत्र निषेधः कालमात्रकः' इति वचनाद्वचनान्तरबोधितपूज्याया एव तिथेः कर्मकाले ज्योतिःशास्त्रप्रसिद्धत्वाभावेऽपि साकल्यवचनबोधिततिथिसत्त्वमादायैव कर्मकालव्याप्तिशास्त्रप्रवृत्तेः । अत एव 'पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते' इत्यादिवचनानां सार्थक्यम् ।