पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संन्यस्तपितृकस्य महालयश्राद्धे विशेषः]
१०१९
संस्काररत्नमाला ।

 एतच्च सांवत्सरिकादिष्वपि, मातुः श्राद्ध इति सामान्यतः श्रवणादिति केचित् । अत्र भर्तृमरणोत्तरमिदं न कार्यमिति केचिदाहुः ।

 पठन्ति च-- 'श्राद्धं नवम्यां कुर्वीत मृते भर्तरि लुप्यते' इति ।

 अन्ये तु–-एतस्य वचनस्य निर्मूलत्वात्कार्यमेवेत्याहुः ।

 श्राद्धदीपकलिकायां ब्राह्मे--

"पितृमातृकुलोत्पन्ना याः काश्चित्तु मृताः स्त्रियः ।
श्राद्धार्हास्तास्तु विज्ञेयाः श्राद्धं तेषां(तासां) प्रदीयते" इति ॥

 अत्र देशाचाराद्व्यवस्था । इदं चानुपनीतेनापि कार्यम् । तदुक्तं शूलपाणौ मात्स्ये--अमावास्याऽष्टका कृष्णपक्ष इत्यभिधाय--

"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु ।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥
भार्याविरहितोऽप्येतत्प्रवासस्थोऽपि नित्यशः" इति ।

 जीवत्पितृकेणाप्येतच्छ्राद्धं मातृक्षयाहश्राद्धवदविशेषात्सपिण्डमेव कार्यम् ।

 यत्तु--

"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः ।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च" ॥

 इति दक्षवाक्यत्वेन केनचिल्लिखितं तद्दक्षस्मृतौ निबन्धान्तरे चादर्शनादनाकरमिति केचित् । मात्रतिरिक्तपरमित्यन्ये । 'अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च' इत्युपक्रम्य 'पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम' इतिवचनं श्राद्धविधिना पिण्डदाने प्राप्ते पुनर्वचनं यस्य जीवत्पितृकत्वगुर्विणीपतित्वादिना पिण्डदानं निषिद्धं तस्यापि प्राप्त्यर्थमिति नवीनाः ।

 संन्यस्तपितृको महालयश्राद्धं द्वादश्यामेव कुर्यात् ।

तदुक्तं वायवीये--

"संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि ।
महालयं तु यच्छ्राद्धं द्वादश्यामेव तद्भवेत्" इति ।

स्मृत्यर्थसारे--

"एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रिया[म्] ।
न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे ॥
त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ।
एकादशाहे संप्राप्ते कर्तव्यं पार्वणं ततः" इति ॥

 वपनमपि न कर्तव्यमिति कैश्चिदुक्तं तन्निर्मूलम् । परमहंसस्य वार्षिकादिकमपि न कार्यमिति शूलपाण्यादयः ।