पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[महालयश्राद्धनिर्णयः]
१०१३
संस्काररत्नमाला ।

 अत्र विनाऽऽशौचमिति वचनात्पितृमृताहे सकृन्महालयपक्षपरिग्राहिणो भार्यायां रजस्वलायामपि तद्दिने महालयश्राद्धं भवत्येवेति केचित् । वस्तुतस्तु यावद्वृश्चिकदर्शनादितिकालान्तरस्य सत्त्वादनिषिद्धे दिनान्तर एव महालयश्राद्धं कार्यम् । तत्रापि रजस्वलायां तु कालान्तराभावात्तत्रैव श्राद्धं पञ्चमदिने वेति मतद्वयं दर्शादिवदत्रापि द्रष्टव्यम् ।

 पक्षश्राद्धकरणेऽपि न नन्दादिषु पिण्डनिषेध इत्याह पराशरमाधवीये कार्ष्णाजिनिः--

"नभस्यस्यापरे पक्षे श्राद्धं कुर्याद्दिने दिने ।
नैव नन्दादि वर्ज्यं स्यान्नैव निन्द्या चतुर्दशी" इति ॥

 यत्तु--"प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् "

 इति याज्ञवल्कीयं [तत्] पञ्चम्यादिपक्षविषयम् । पृथ्वीचन्द्रोदयमदनपारिजातादिषु चैवम् । निर्णयदीपे तु नन्दादिनिषेधः प्रत्यहभिन्नश्राद्धविषयः । षोडशाहव्यापिश्राद्धप्रयोगैकत्वे तु प्रत्यहं पिण्डदानं कार्यमित्येवोक्तम् । तदयमर्थः संपन्नः--षोडशाहव्यापिश्राद्धैक्ये न पिण्डनिषेधः । मृताहे सकृन्महालयेऽपि । तथा प्रत्यहं श्राद्धभेदेऽपि । व्यतीपातादौ तथा । अन्यत्र मृताहातिक्रमे च पिण्डनिषेध इति । चतुर्दश्यां मृतस्य तु 'श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां समाचरेत्' इतिवचनेन शस्त्रहतस्यैव तत्र श्राद्धनियमेनेतरेषां चतुर्दश्यां श्राद्धनिषेधे सिद्धेऽर्थादमावास्यादिष्वितरेष्वनिषिद्धेषु दिनेष्वनुष्ठानम् । एतच्चापरपक्षप्रयुक्तश्राद्धविषयम् ।

"प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः ।
दैवयुक्तं च यच्छ्राद्धं पितॄणां दत्तमक्षयम्" ॥

 इतिवचनादिति पारिजातः । नवीनास्तु--एतस्य वचनस्यानिर्दिष्टमूलकत्वेनैकोद्दिष्टं देवहीनमित्यादिवचनानां कथमेतेन वचनेन बाध इति चिन्त्यमित्याहुः । पौर्णमास्यां मृतस्य महालयश्राद्धममावास्यायां कर्तव्यमिति कौस्तुभे । तस्या महालयान्तर्गतत्वाभावादिति तदाशयः । न च प्रोष्ठपद्या सह षोडशत्वसंपादनस्य हेमाद्रिणोक्तत्वात्तस्या अपि महालयान्तर्गतत्वमस्तीति वाच्यम् । तस्य पक्षस्यैव विरुद्धत्वेन निर्मूलत्वेन च हेयत्वात् । कथं तर्हि षोडशत्वसंपादनमिति चेत् ।

"अहःषोडशकं यत्तु शुक्लप्रतिपदा सह ।
चन्द्रक्षयाविशेषेण साऽपि दर्शात्मिका स्मृता" ॥