पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१२
[प्रोष्ठपदीश्राद्धम्]
भट्टगोपीनाथदीक्षितविरचिता--

 त्रिभागमित्यनेन पञ्चम्यादिपक्ष उच्यते । तथा च स्मृतिः--

"भौजगीं तिथिमारभ्य यावच्चन्द्रार्कसंगमम्" इति ॥

 भौजगी तिथिः पञ्चमी । चन्द्रार्कसंगमेऽमावास्यायां तावत्पर्यन्तमित्यर्थः । अर्धमित्यष्टम्यादिपक्षः । त्रिभागमिति दशम्यादिपक्षः । त्रिभागहीनमिति चतुर्दशीसहितप्रतिपदादिचतुष्टयवर्जनाभिप्रायेणेति कल्पतरुः । अशक्तस्त्वेकदिन एव कुर्यात् । तदुक्तं हेमाद्रौ नागरखण्डे--

"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं पितुर्दद्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्संतुष्टाः पितरो ध्रुवम्" इति ।

 तत्र वर्ज्यतिथ्यादिकमुक्तं पारिजाते वसिष्ठेन--

"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्" इति ॥

 त्रिजन्मनक्षत्राणि जन्मनक्षत्रं दशमैकोनविंशे च । एतच्च सकृन्महालयविषयम् ।

"सकृन्महालये काम्ये पुनः श्राद्धे खिलेषु च ।
अतीतविषये चैव सर्वमेतद्विचारयेत्" ॥

 इति पृथ्वीचन्द्रोदये नारदोक्तेः ।

एतदपवादः संग्रहे--

"अमापाते भरण्यां च द्वादश्यां पक्षमध्यके ।
तथा तिथिं च नक्षत्रं वारं च न विचारयेत्" इति ॥

 पराशरमाधवीये मदनपारिजातादिषु चैवम् । निर्णयदीपिकायां तु पितृमृताहे निषिद्धदिनेऽपि सकृन्महालयः कार्य इत्युक्तम् । स्मृत्यन्तरे--

"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
मृताहनि पितुर्यो वै श्राद्धं दास्यति मानवः ॥
तस्य संवत्सरं यावत्संतुष्टाः पितरो ध्रुवम्" इति ।

 कात्यायनोऽपि--

"या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते ।
सा तिथिः पितृपक्षे तु पूजनीया प्रयत्ननः ॥
तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया ।
पिण्डश्राद्धं च कर्तव्यं वि[१]च्छित्तिं नैव कारयेत्" इति ॥


  1. ख. च. विच्छिन्नं ।