पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००६
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--
(आपत्सु प्रतिनिधिकथनम्)
 

 दर्शसांवत्सरिकश्राद्धदिने यदि पत्नी रजस्वला तदा पञ्चमेऽह्नि कार्यमिति हेमाद्रिः । तस्मिन्नेव दिने कर्तव्यमिति माधवप्रयोगपारिजातकारादयः । आमश्राद्धाशक्तौ हेमश्राद्धं कुर्यात् ।

"द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला" ॥

 इतिस्मृत्यन्तरवचनात् ।

 आमहेम्नोः परिमाणमुक्तं स्मृत्यन्तरे--

"आमं तु द्विगुणं दद्याद्धे[१]मं दद्याच्चतुर्गुणम्" इति ।

 द्विगुणामान्नदानाशक्तौ सममप्यामं दद्यादित्युक्तं प्रघट्टके । चतुर्गुणहिरण्यदानाशक्तौ द्विगुणं समं वा हिरण्यं दद्यादित्यपि तत्रैव । हेम्नोऽप्यसंभवे श्राद्धकाण्डे स्मृत्यन्तरे--

"तृणानि वा गवे दद्यात्पिण्डान्वा विधिपूर्वकम् ।
तिलोदकैः पितॄन्वाऽपि तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वा दहेत्कक्षं श्राद्धकालसमागमे ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम्" इति ॥

 श्राद्धसंहिता सर्वमन्त्रसहितः श्राद्धकल्पः । कक्षं पर्वतदरीति हेमाद्रिः ।

बृहन्नारदीये--

"द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत् ।
पैतृकेण तु सूक्तेन होमं कुर्याद्विचक्षणः ॥
अत्यन्तद्रव्यशून्यश्चेच्छक्त्या दद्यात्तृणं गवे ।
स्नात्वा च विधिवद्विप्रः कुर्याद्वा तिलतर्पणम् ॥
अथवा रोदनं कुर्वन्नत्युच्चैर्विजने वने ।
दरिद्रोऽहं महापापी वदन्निति विचक्षणः" इति ॥

 आशौचेन मृताहातिक्रमे तदाशौचान्ते कार्यम् । तथा च ऋष्यशृङ्गः--

"देये पितॄणां श्राद्धे तु आशौचं जायते यदि ।
तदाऽऽशौचे व्यतीते तु तेभ्यः श्राद्धं प्रदीयते" इति ॥

 आब्दिकदिने ग्रहणं चेत्तस्मिन्नेवाहनि श्राद्धमपराह्णेऽन्नादिना कार्यमित्युक्तं प्रयोगपारिजाते गोभिलेन--

"दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थिते ।


  1. ङ. द्धेम द ।