पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
१००५
संस्काररत्नमाला ।
( भार्यार्तवषोडशदिनश्राद्धदिनसंनिपाते विचारः )
 
( भार्यारजस्वलात्वाद्यापत्सु विशेषः )
 

 इत्यादिकर्तृभोक्तृनियमाः श्राद्धरत्नमालायां द्रष्टव्याः ।

 श्राद्धदिनेषु यद्यृतुमत्या भार्यायाः षोडशदिनं पतेत्तदा तत्र विशेषमाह वसिष्ठः--

"एकादश्यां यदा राम प्रतिसंवत्सरं दिनम् |
भार्या ऋतुमती चैव कथं धर्मः प्रवर्तते ॥
श्राद्धं कुर्याद्व्रतं कुर्यादाघ्राय पितृसेवितम् ।
ऋतुमत्या ऋतुं दद्यादर्धरात्रादनन्तरम्" इति ॥

 तथा श्राद्धकर्तुः पत्न्यां रजस्वलायां प्रवासादौ च तद्दिन एवान्नंनैव कार्यम् । तदुक्तं माधवीये लौगाक्षिणा--

"पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः ।
अन्नेनैवाऽऽब्दिकं कुर्याद्धेम्ना वाऽऽभेन न क्वचित्" इति ॥

 अपुत्रकस्त्रीकर्तृकश्राद्धं तु पञ्चमेऽह्नि भवति । तदुक्तं तत्रैव श्लोकगौतमेन--

"अपुत्रा तु यदा भार्या संप्राप्ते भर्तृराब्दिके ।
रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि" इति ॥

 दर्शश्राद्धाद्यन्नेनैव कार्यम् । तदुक्तं कालिकापुराणे--

"मासिकानि सपिण्डानि अ(आ)मावास्या(स्यं) तथाऽऽब्दिकम् ।
अन्नन्नैव तु कर्तव्यं यस्य भार्या रजस्वला" इति ॥

 इदं चाप्रवासविषयम् । तथा चोशना--

"अपत्नीकः प्रवासी न यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते" इति ॥

 एतदपि पाकासंभवे । तथा सुमन्तुः--

"पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
आत्मनो देशकालाभ्यां विप्लवे समुपस्थिते ॥
आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।
चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः" इति ॥

मरीचिः--

"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं माससंवत्सरादृते" इति ॥