पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
१००३
संस्काररत्नमाला ।
(प्रायश्चित्तप्रकरणम् )
 

"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् ।
अमावास्यादिनियतं माससंवत्सरादृते" इति मरीच्यो(च्यु?)क्तेः ।

 आरब्धं श्राद्धं समापनीयमेव ।

"आरब्धं च समापयेत्" इतिवचनात् ।

 केचित्तु ब्राह्मणान्तरलाभे पक्वान्नेनैतस्मिन्दिन एव कुर्यात् । अकृते पिण्डदाने त्वितिपूर्वोक्तवाक्यात् । श्राद्धविघ्ने द्विजातीनामित्यत्र श्राद्धविघ्नपदं भार्यारजोदर्शनरूपविघ्नपरमित्याहुः । ब्राह्मणास्तु त एवं संप्रदानत्वेन स्वीकार्या इति केचित् । अनेकप्राधानिके यागे यस्य कस्यचित्प्रधानस्य वैकल्ये पुनः साङ्गक्रियार्थाहवनीयान्तरप्रणयनवद्विप्रान्तरमेवेत्यन्ये । श्राद्धे पिण्डदानमेव प्रधानमिति कर्कः । विप्रभोजनमपीति मेधातिथिः । भोजनपिण्डदानाग्नौकरणानीत्युज्ज्वलाकारकपर्दिधूर्तरामाण्डारहरदत्तहेमाद्र्यादयः । तत्र येषां मते भोजनस्याङ्गत्वं तैर्नाऽऽवृत्तिः कर्मणः कार्या । होमवैकल्य उज्ज्वलाकारादिमते पुनरावृत्तिः श्राद्धस्य । तस्यापि तन्मते प्रधानत्वादिति । वस्तुतस्तु भोजनपिण्डदाने एव प्रधाने नाग्नौकरणमिति । भोजनपिण्डदानवैकल्ये पुनःश्राद्धविधानवदग्नौकरणवैकल्ये तददर्शनात् । केवलभोजनेन केवलपिण्डदानेन वा श्राद्धसिद्धिवत्केवलहोमेन श्राद्धसिद्ध्यदर्शनाच्च । तथा च होमवैकल्ये प्रायश्चित्तमात्रं कर्तव्यं न तु पुनः श्राद्धमिति द्रष्टव्यम् । वैश्वदेविकविप्रवमने होम एव नाऽऽवृत्तिरङ्गत्वात् । पितामहादिविप्रवमनेऽपि नाऽऽवृत्तिः । अकृते पिण्डदाने त्वितिवचने पितेत्युक्तेरिति केचित् । तस्यापि प्रधानत्वात्पितृवदिति तु युक्तम् ।

 पिण्डोपघाते हेमाद्रौ प्रायश्चित्तकाण्डे जातूकर्ण्यः--

"श्वशृगालखरैः पिण्डः स्पृष्टो भिन्नः प्रमादतः ।
कर्तुरायुष्यनाशः स्यात्प्रेतस्तं नोपसर्पति ॥
तद्दोषपरिहारार्थं प्राजापत्यं प्रकल्पयेत् ।
पुनः स्नात्वा तदा कर्ता पिण्डं दद्याद्यथाविधि" इति ॥

 काकसंस्पर्शे तु न दोषः । पिण्डोपघातं प्रक्रम्य--

"धनस्य च विनाशः स्यात्काकसंस्पर्शनं विना"

 इति तत्रैव श्लोकगौतमोक्तेः । स्मृतिदर्पणेऽत्रिः--

"मार्जारमृषकस्पर्शे पिण्डे च विदलीकृते ।
पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात्" इति ॥