पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९६
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--
(विश्वदेवपरिगणनम् )
 

होमार्थमन्नमुद्धृत्य निधाय यज्ञोपवीती परिधानादि प्रतिपद्यते । एवमपि शास्त्रान्तरे दृष्टं प्रागुपसमाधानादुपवेशनाद्युद्धरणान्तं कार्यम् । पूर्ववद्ब्राह्मणेभ्यस्तिलोदकं प्रदाय शुद्धोदकं चान्नं प्रदायाङ्गुष्ठेनोपस्पर्शयति--प्राणे निविश्येत्यनेन । तृप्तान्ब्राह्मणान्मधु वाता इत्येतत्तृचं यज्ञोपवीती श्रावयेत् । अक्षन्नमीमदन्तेत्येतां च स्वधामुक्त्वाऽन्यान्यपि शाखान्तरदर्शितानि कार्याणि । भुक्तवत्सु शेषादनान्नात्किंचिदुपादाय निहितशेषेण सह पिण्डान्निधायावशिष्टमाचान्तेष्वाशयेष्वन्नं प्रकीर्य तेभ्यस्तिलोदकं पूर्ववत्प्रदाय शुद्धोदकं च । ततोऽक्षतान्प्रदाय यथाशक्ति दक्षिणां दत्त्वाऽक्षय्यमस्त्विति वाचयित्वा तिलोदकशेषं निनीय स्वधाऽस्त्विति ब्रूयात् । अस्तु स्वधेतीतरे । तत उत्थाप्य प्रसाद्योपसंगृह्य तान्भुक्तवतो गच्छतोऽनुप्रव्रज्येत्येतदन्तो भाष्यकृदुक्तः संग्रहः । तत्र देवा अस्माभिः सूत्रादेव साधिताः । एवं दक्षिणादानमपि । अत एतयोर्नित्यमेवानुष्ठानम् । इतरेषां भाषयकृदुक्तानां शक्तौ सत्यामनुष्ठानम् । भाष्यकृता त्रिप्रायमेके श्राद्धमुपदिशन्तीतिसूत्रसिद्धं त्रिवारमर्घ्यदानं स्थलत्रय उक्तं तद्बौधायनसूत्रानुसारेण । एवमन्येऽपि स्मृत्युक्ता धर्माः शक्तौ सत्यामुपसंहार्याः ।

([१] अथ विश्वे देवाः ।

 हेमाद्रावादित्यपुराणे[२]--

"विश्वे(श्व)देवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखे श्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कामकालौ सदैव हि ।
अपि कन्यागते सूर्ये काम्ये च धुरिलोचनौ ।
पुरूरवार्द्रवौ चैव विश्वे देवास्तु पार्वणे" इति ॥

 एतदपवादो हेमाद्रौ शातातपः(पेनोक्तः)--

"नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च ।
मातृश्राद्धं तु युग्मं स्याददैवं प्राङ्मुखैः पृथक् ।
योजयेद्देवपूर्वाणि श्राद्धान्यन्यानि यत्नतः" इति ॥

 अत्रैकोदिष्टं नवश्राद्धद्वादशाहिकमासिकव्यतिरिक्तं ज्ञेयम् । नैमित्तिके कामकालावितिवचनेनैतेषु देवविधानात् । नैमित्तिकमेकोद्दिष्टं नवश्रा[३]द्ध[४]द्वादशाहमासिकादीति हेमाद्रिणा व्याख्यानाच्च । अन्ये तु नैमित्तिकं सपिण्डीकरण


  1. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  2. च. णे--अ ।
  3. ख. श्राद्धाद । च. श्राद्धाद्वा ।
  4. क. द्धद ।