पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९९५
संस्काररत्नमाला ।
( तत्र भाष्यकृदुक्तः संग्रहः )
 

सकृदाच्छिन्नाभ्युक्षणाभ्याधानानां परिसंख्यार्थम् । अत्र पितॄणां स्वलोकगमनं तु परायातेत्यनेन भवति । अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयतीति । पिण्डप्रतिपत्तिस्तु अत्रापि भवत्याकाङ्क्षितत्वात् ।

अथ भाष्यकृदुक्तः संग्रहः प्रदर्श्यते ।

 अत्र कालनियमनिमित्ता द्रव्यनिमित्ताश्च फलविशेषास्तिथयो विधयश्च धर्मेषूक्ताः । यथा प्रथमेऽहनि स्त्रीप्राय(?) मित्यादि तिलमाषव्रीहियवा उदीच्यवृत्तिस्त्वासनगतानामित्यादीनि तानि प्रेक्ष्याणि । तृतीयमामन्त्रणं, त्रयाणामेकैकस्यैकैकस्त्रयस्त्रयो वा पुरुषा उक्ताः । ते च त्रिप्रभृतयः षड्भ्योऽयुजो ग्राह्याः । वृद्धौ फलभूयस्त्वम् । सर्वषामेकः प्रतिषिद्धः । दुर्भिक्षेऽशक्तस्य वा सर्वेषामेकोऽपि । वैश्वदेवपूर्वकं च पितॄणां भोजनं, द्वौ दैवे त्रीन्पित्र्यं, एकैकमुभयत्र वेति विरोधाभावादिच्छातस्तस्यापि संग्रहः । तथा सति पूर्वं वैश्वदेवानामन्त्रय पश्चात्पित्र्यानामन्त्रयते । ब्राह्मणानां गुणदोषबलाबलं च धर्मेषूक्तं तदप्युत्प्रेक्ष्यम् । पूर्वेद्युर्ब्राह्मणेभ्यो निवेद्योत्तरेद्युः प्रातः पुनर्निवेद्यम् । एवं तृतीयमामन्त्रणं कृत्वा श्मश्रूणि वापयित्वाऽभ्यञ्जनं स्नापनीयं च दत्त्वा स्नापयति । आज्यसंस्कारान्ते प्राचीनावीतिना ब्राह्मणान्कृतपादशौचानाचान्तान्तान्दत्तेष्वासनेषूदङ्मुखान्प्रागपवर्गात्, पित्रे पितामहाय प्रपितामहायेति संकल्प्यैकैकस्य त्रींस्त्रीन्वा प्रागपवर्गमुपवेशयेत् । प्राप्नोतु भवानिति कर्ता ब्रूयात् । प्राप्नवानीतीतरे प्रत्याहुः । यदि सन्ति वैश्वदेवास्तानपि प्राङ्मुखान्पूर्वं पितृभ्य उदगपवर्गं वृद्धक्रमेणोपवेशयति । पित्र्ये यत्क्रियते तत्सर्वं वैश्वदेवेऽपि प्रथमं कर्तव्यमिति तिलोदकवर्जं यज्ञोपवीतिनैव । प्राचीनावीत्येकपवित्रान्तर्हिते तैजसे मृन्मये वा पात्रेऽप आनीय तिलानो[१]प्य च्छादयति । नास्य प्रचालनम् ।

 ततस्तिलोदकं पात्रान्तरेणोपादायाऽऽसनगतानां हस्तेष्वानयति--अमुष्मै स्वधाऽमुष्मै स्वधेति । पित्रर्थेषु पितुर्नाम गृह्णाति । पितामहार्थेषु पितामहस्य । प्रपितामहार्थेषु प्रपितामहस्य । एकत्वे तस्यैव हस्ते त्रीण्युदपात्राणि त्रयाणां नामानि गृहीत्वा निनयति ।

 ततः शुद्धोदकं प्रयच्छति । एतस्मिन्काले गन्धपुष्पधूपदीपाच्छादनादीनां [दानं] तेभ्यः कर्तव्यम् । ततोऽनुप्रकीर्य तिलान् 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति ब्राह्मणानामन्त्रयते । काममुद्ध्रियतां काममग्नौ च क्रियतामिति तैः प्रत्युक्तो


  1. ङ. नोष्यापिदधाति ।