पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९४
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--

पिण्डं त्रित्वार्थम् । अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिस्त्रिरभ्यञ्जनमनुपिण्डं दद्यात् । तूष्णीं चतु[१]र्थे । तैलमभ्यञ्जनं मस्तु वा । दध्न उपरितनः स्नेहो मस्तु । अविदिते नामधेयानि लुप्यन्ते, ततादिभिः शब्दैर्वा ब्रह्मविष्णुरुद्रशब्दैर्वोपलक्षयेत् । एतानीत्यात्मनो वाससो दशामूर्णास्तुकां वा कम्बलस्य च्छित्त्वा छित्त्वाऽनुपिण्डं क्षिपति । तूष्णीं चतुर्थे । पञ्चाशद्वर्षपर्यन्तं पूर्वं वयः । अत ऊर्ध्वमुत्तरं वयस्तत्र स्वं लोमोरस्थं प्रकोष्ठस्थं वा छित्त्वा छित्त्वाऽनुपिण्डं तेनैव मन्त्रेण क्षिपति । न दशा नोर्णास्तुका । तूष्णीं चतुर्थे । छित्त्वेतिवचनं पतितस्य ग्रहणं मा भूदित्येतदर्थम् । अन्यतरवचनादेव सिद्धे पूर्वोत्तरग्रहणं वयस्त्रित्वं केषांचिदिहोक्तं तन्मा भूदित्येतदर्थम् । एतदन्तं मातामहपिण्डेष्वपि ।

 अथ पात्र संक्षाल्य० तिष्ठते । अथ यत्र पिण्डार्थमोदन उद्धृतस्तत्पात्रं संक्षाल्योदकेन सम्यक्प्रक्षाल्य पुत्रान्पौत्रानित्यनेन तेनोदकेन[२] वर्गद्वय[३]स्य पिण्डांश्चतुर्थपिण्डदानपक्षे तावप्युपगम्य प्रसव्यं परिषिच्य तत्पात्रं न्युब्जं कृत्वा पाणी व्यत्यस्य पाण्योरग्ङ्गुलीनां व्यतिषङ्गं कृत्वा दक्षिणमुत्तरमुत्तरं च दक्षिणं बहिर्भूतपृष्ठौ पाणी कृत्वेत्येके । एवंभूतेन नमस्काराञ्जलिना नमो वः पितर इत्येतैर्नमस्कारैः सर्वान्पितॄनुपतिष्ठते । षडेते नमस्काराश्चतुर्थ्यन्तास्तेषु सर्वेषु पितरो नमो व इत्यादेरनुषङ्गः प्राक्प्राजापत्यायाः । यथापाठमेवेति केचित् । तत उदकान्तं० सुवीरा इति । तत उदकसमीपं गत्वा, एष ते तात, एष ते पितामह, एष ते प्रपितामहेत्येतैः प्रतिमन्त्रं त्रीनुदकाञ्जलीन्दक्षिणापवर्गान्निनयति पित्रादिभ्यः । एवं मातामहादिभ्य ऊहेन । तत इति वचनं तूष्णीं चतुर्थमित्याशङ्कानिवृत्त्यर्थम् । प्रत्येत्योदकान्तात्कस्मिंश्चित्पात्र उदकमासिच्य प्रति[४]ष्ठितं स्थालीनिष्कासं तस्मिन्निक्षिप्य परायात, इत्यनेनोपप्रवर्तयति । पिण्डानां समीपं[५] सर्वान्पितृनुद्दिश्य पिण्डानां समीपे दक्षिणापवर्गं निनयतीत्यर्थः । प्रत्येत्येतिवचनमुदकाञ्जलिदेश एवोपप्रवर्तनं मा भूदित्येतदर्थम् । एतदन्तं कृत्वा सर्वतः शेषं समवदायाश्नीयादित्येतत्कर्तव्यम् । अत्र पुनः कृत्स्नपिण्डदानविधिप्रदर्शनं पितृयज्ञोक्तानामुदपातनिनयनपराङावर्तनोष्मानुमन्त्रणोपपर्यावर्तनशेषावघ्रभक्षणकाम्यशेषाशनपुनरुदपातनिनयनोत्थापनप्रवाहणसंसाधनमनस्वत्युपस्थानप्रत्यागमनगार्हपत्योपस्थानोल्मुकप्रत्यसनपात्रप्रत्याहरणपिण्डप्रत्यवधानप्राशनार्थपत्नीसंप्रदानकपिण्डप्रदानपत्नीकर्तृकप्राशन


  1. क. तुर्थम् । त ।
  2. ङ. न सर्ववर्गद्वयानां पिण्डानुप ।
  3. ख. च. यपि ।
  4. क. ख. च. तितिष्ठंस्था ।
  5. ङ. पे वर्गद्वयपितॄनुद्दिश्य द ।