पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पिण्डपितृयज्ञप्रयोगः]
९८१
संस्काररत्नमाला ।

प्रपितामहाय । यदि कर्ता द्विपिता स्यात्तदा 'एतद्वां ततावमुकशर्माणौ ये च युवामनु' इत्येकस्मिन्पिण्डे[१] पितरौ द्वावुच्चारयेत् । एतद्वां पितामहाविति पिताम[२]हौ द्वौ । एतद्वां प्रपितामहाविति प्रपिताम[३]हौ द्वौ । अत्रापि नामाज्ञान उभयोरभिध्यानं तत्र कुर्वन्स्वधा पितृभ्य इत्यादिभिरेव दानम् । जीवत्पितृकश्चेत्पितामहप्रपिताम[४]हाभ्यां दद्यात् । जीवत्पितामहः पितृप्रपिताम[५]हाभ्याम् । जीवत्प्रपितामहः पितृपिताम[६]हाभ्याम् । अथवा जीवन्तमतिक्रम्य न ददातीतिनिषेधान्मेक्षणप्रहरणान्तमेव कुर्यात् । जीवत्पितुः पिण्डदानप्रभृति उत्तरं लुप्यते । द्विपितुरेकस्मिञ्जीवति पिण्डदानप्रमुखं कर्म लुप्यत इति व्याख्यातारः । उक्तरीत्या पिण्डान्निधाय[७] बर्हिषि स्थापितादुदकुम्भादर्धमुदकं पात्रान्तरे गृहीत्वा तेनैव वा 'आपो देवीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । उर्जं वहन्तीः सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुत स्वधा स्थ तर्पयत मे पितॄन्' इति त्रीनुदपातान्निनयति । प्रत्येकं त्रिरिति केचित् । सकृत्सकृदित्यन्ये । चतुर्थे पिण्डे तूष्णीमिति केचित् । 'अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वम्' इत्युक्त्वाऽप्रदक्षिणं पराङावर्तते । 'स्वाहोष्मणोऽव्यथिष्यै' इत्यूष्माणमुद्यन्तमनुमन्त्रयते । व्यावृत्त ऊष्मण्यव्यावृत्ते वा 'अमीमदन्त पितरोऽनुस्वधमावृषायीपत' इत्युक्त्वा य[८]थेतं पिण्डसंमुखो भवेत् । ततो यः स्थाल्यां शेषस्तमवघ्रेण भक्षयति । भक्षणबुद्धिः कार्येत्यर्थः । उदकस्पर्शः । बहिर्निष्काश्य हस्तेनोपस्पृशति वा । अस्मिन्पक्षे नोदकस्पर्शः । रोगनिवृत्तिकामो योग्यान्नकामो वा चेत्स प्राश्नीयात् । यश्चारुचिदोषेणान्नाद्याय समर्थोऽप्यन्नं नाश्नाति सोऽपि प्राश्नीयात् । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । 'आङ्क्ष्व पितरमुकशर्मन्' इति पितृपिण्ड आञ्जनं ददाति । 'आङ्क्ष्व पितामहामुकशर्मन्' इति पितामहपिण्डे । 'आङ्क्ष्व प्रपितामहामुकशर्मन्' इति प्रपितामहपिण्डे । प्रत्येकं त्रिः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्येकमिति भाष्यकृत् । त्रिर्ग्रहणं चतुर्थपिण्डनिवृत्त्यर्थमित्यन्ये । तदा सकृत्सकृदेव । 'अभ्यङ्क्ष पितरमुकशर्मन्' इत्याद्यूहेन पितृपिण्डादिष्वभ्यञ्जनमाञ्जनवद्दद्यात् । द्विपितृकस्य तु--'आञ्जाथां पितरावमुकशर्माणौ' इत्याद्यूहेनाऽऽञ्जनदानम् । 'अभ्यञ्जाथां पितरावमुकशर्माणौ' इत्याद्यूहेनाभ्यञ्जनदानम् । नामाज्ञाने केवलैस्ततपितामहप्रपितामहशब्दैरेव दानम् ।


  1. क. ख. ङ. ण्डे द्वा ।
  2. क. ख. ङ. महयोः । ए ।
  3. क. ख. ङ. महयोः । अ ।
  4. क. ख. ङ. महयोर्दद्या ।
  5. क. ख. ङ. महयोः । जी ।
  6. क. ख. ङ. महयोः । अ ।
  7. क. ख. ङ. धायोद ।
  8. यथा पराङावृत्तस्तथैव पि ।