पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७६
[पिण्डपितृयज्ञः]
भट्टगोपीनाथदीक्षितविरचिता--

 संज्ञान्तरात्स्वतन्त्रकालविधानात्संस्कारेषु पृथगभिधानाच्च नित्योऽयं न च काम्यः कर्मान्तरम् । यद्यपि यजतिः श्रूयते तथाऽपि न यागो निर्ज्ञातया संज्ञया यजेरन्यार्थत्वम् । पिण्डैः पिण्डदानेन सहितः पितृभ्यो[१] देवेभ्यो यज्ञो होमः स पिण्डपितृयज्ञः । पिण्डा मानुषेभ्यः पितृभ्यो दीयन्त इति प्रसिद्धम् । तदिदं पिण्डदानं पिण्डशब्देनोपलक्षितम् । तेन सहभावो देवरूपपितृहोमस्योक्तः । तेन पिण्डदानहोमयोरुभयोरपि प्राधान्यमुक्तम् । तेनास्य कर्मणो दैवत्वं पित्र्यत्वं चा[२]स्ति । ततस्तु जीवत्पितुः पिण्डदानलोपेऽपि होमेनैव तत्सिद्धिरसोमयाजिन इवाऽऽग्नेयोपांशुयागाभ्यां पौर्णमाससिद्धिः । अत्र दानहोमात्मके कर्मणि न ददातेः प्रयोगो नापि जुहोतेः । अत एव सूत्रान्तरे श्रुत्यन्तरे च पिण्डपितृयज्ञेन चरन्तीति सामान्यप्रयोगः[३] । अतः सूत्रकृता यज्ञशब्देन सहकृतः शाखान्तरीयो यजतिरेव प्रयुक्तः साङ्गयज्ञविधिवदत्रापि साङ्गकर्मविधानाज्जुहोतिददात्योरनुगतप्रदानमात्रसामान्यवाची । तत्रोभयोः प्राधान्येऽङ्गानि किं पित्र्याणि प्राचीनावीतित्वलक्षणानि तद्विपरीतानि दैवानि वेति संदेहे त्वनियमप्राप्तौ प्रयोगेण न्यायमाहाऽऽचार्यस्तस्याभिप्रायो वर्ण्यते । तत्र पितृतन्त्रस्य मुखतः प्रवृत्तेस्तस्य बलवत्त्वम् । कथम् । अपां मेध्यमिति बर्हिराहरणं पित्रर्थमेव । परिस्तरणानि तु पृथगेव परिभोजनीयैः । यदा न पिण्डदानं तदा न बर्हिराहरणं प्रयोजनाभावात् । परिस्तरणार्थं परिभोजनीयाहरणं तु कर्तव्यमेव । तस्माद्धोमात्प्राचीनं सर्वमुभयार्थमपि पित्र्यधर्मेणैव कार्यम् । परिस्तरणान्यप्युभयार्थान्येव । देवानामुभयेषां निवासार्थसंस्तवात् । तस्मात्प्राचीनावीती भूत्वाऽध्यर्युः कर्माणि सर्वाण्यपि कुर्यात् । समानकर्तृकत्वादङ्गप्रधानयोः । प्रथमं प्रधानेऽध्वर्युं हो[४]मकर्तारं वक्ष्यत्यतोऽध्वर्युरेव तत्राङ्गानां कर्ता । दक्षिणापवर्गाण्यप्रदक्षिणं चेत्यादि दर्शितं ज्ञेयम् । अत एवोक्तं दक्षिणाप्रागग्रैरिति । होमार्थमुपविष्टोऽध्वर्युरुपवीतीत्याद्याह । अपराह्णशब्दस्य कालवाचित्वात्तत्समभिव्याहृतस्तदपेक्षितोऽमावास्यादिशब्दोऽपि कालपर एव । तत्रैव मुख्यत्वाच्च । यजति(ते) चरतीत्यर्थः । आपस्तम्बेनाप्युक्तं चर[५]न्तीति । अपराह्णोऽत्र नवधाविभक्तस्यादह्नोऽपरो भागः सवितुः प्रसव इति निरूपितः । यदा मासिके श्राद्धेऽधिकारी तदा द्वेधाविभागमाश्रित्यापराह्णो ग्राह्यः । अन्यथा पिण्डपितृयज्ञानन्तरं क्रियमाणस्य काललोपः स्यात् । अन्यस्य त्रेधा विभागः । अधिवृक्षसूर्ये वा, वृक्षानधि सूर्यो यत्र स


  1. क. ख. भ्यो व ।
  2. क. च. चास्तीति ।
  3. क. च. ग. कृतः । अ ।
  4. ख. ङ. च. होमे क ।
  5. क. ख. ङ. रतीति ।