पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७२
[प्रातःसायंवैश्वदेवयोस्तन्त्रेण प्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

एकस्मा अपि देयं मन्त्रेणैव । तत्र बहुवचनं पूजार्थत्वेन समर्थनीयम् । सर्वथाऽतिथ्यभावे विप्रेभ्यो देयम् । तेषामप्यभावे गोभ्यः । तासामप्यभावेऽग्नौ होतव्य[१]मिति शिष्टाः । उभयत्र मन्त्रलोपः । अथवा बहूनां सनकादीनामुद्देश्यत्वाद्बहुवचनम् । तेनैकविप्रे तदभावेन[२] गवादिषु च[३] दाने यथापठितमन्त्रेणैव दानमिति[४] युक्तम् । एवं सायमपि ([५]होमान्ते होमात्पूर्वं वा पूर्वबलीन्निष्काशयित्वा(श्य)) रौद्रा[६]न्तं कृत्वा ([७] 'ॐ ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितु० र्दधातु स्वाहा' नक्तं चारिभ्यो भूतेभ्यः पुष्टिपतये चेदं० । इत्याकाशे बलिमुत्क्षिपन्दद्यात् । अथवा ) 'ॐ ये भूताः प्रचरन्ति दिवा नक्तं बलि० र्दधातु स्वाहा, दिवाचारिभ्यो नक्तंचारिभ्यश्च भूतेभ्यः पुष्टिपतये चेदं० । इति[८] नक्तमेवाऽऽका[९]शे बलिर्देयः[१०] । केचित्तु विभज्य विनियोगमिच्छन्ति । ये भूताः प्रचरन्ति दिवा बलिमिति प्रातः । ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्त इति रात्राविति । अस्मिन्पक्षे--अयं बलिर्दिवा भूमौ देयः । सायमाकाश इति द्रष्टव्यम् । अन्ये तु सायंवैश्वदेवेऽयमेव बलिर्न पूर्वोक्ता बलय इत्याहुस्तद्दर्षितमधस्तान् । ततो वृद्धातुरबालगुर्वतिथिभृत्यान्भोजयित्वा स्वयं प्राङ्मुखो भुञ्जीत ।

अथ तन्त्रेण प्रयोगः ।

 प्रातःसायंवैश्वदेवा[११]भ्यां तन्त्रेण यक्ष्ये प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इ[१२]त्येतदन्यतरं संकल्पं कृत्वा संप्रतिपन्नदेव[१३]ताकत्वाद्रौद्रान्तं सकृदेव[१४] कुर्यात् । ततो विहायसबलिः, ये भूताः प्रचरन्तीति यथापठितमन्त्रेणाऽऽकाश एव देयः[१५] । दिवाचारिभ्यो नक्तंचारिभ्यश्च भूतेभ्यः पुष्टिपतये चेदं न ममेति त्यागः । ततो मनुष्ययज्ञ इति प्रयोगक्रम इति । ([१६]देवयज्ञादीनां पृथक्करणकल्पे येषां मते देवयज्ञादयो भिन्नास्तन्मते ) रौद्रबल्यन्ते देवयज्ञेन य[१७]क्ष्य इति संकल्प्य पूर्वपरिषेकं कृत्वा होमार्थादन्नाद[१८]ङ्गुष्ठपर्वमात्रमन्नमादाय 'ॐ देवेभ्यः स्वाहा' इति तस्मिन्नेवाग्नौ जुहोति । देवेभ्य इदं० । तत उत्तरपरिषेकं कृत्वा प्राचीनावीती

  1. क. ख. व्यम् । उ । ङ. व्यम् । ब ।
  2. क. वे ग ।
  3. क. ख. ग. च य ।
  4. च. ति । ए ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु
  6. च. द्रान्ते कृ ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख ङ. पुस्तकेषु ।
  8. च. ति सायमे ।
  9. च. काश एवायं ब ।
  10. च. यः । न दिवा । न च भूमौ । अन्ये ।
  11. क. ख. ङ. देवौ ।
  12. क. ख. ङ. इति संकल्पः । संप्र ।
  13. च. वतत्वा ।
  14. क. ख. ङ. व । त ।
  15. च. यः । न भमौ । दि ।
  16. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"अथ देवयज्ञभूतयज्ञपितृयज्ञानां पृथक्करणकल्पे प्रयोगः" इति ।
  17. च. यक्ष्ये देवयज्ञं करिष्य इ ।
  18. च. दङ्गु ।