पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२६
[सूतिकागृहप्रवेशस्य कालविधी]
भट्टगोपीनाथदीक्षितविरचिता--
( सुखप्रसवोपायः )
 

 ततो दधिद्रप्सादिप्राशनं सीमन्तोन्नयनादिकं च क्रमेण कार्यम् । आसन्ने प्रसव एतयोर्मुख्यकालातिपन्नयोरपि मलमासादौ क्रिया भवत्येवानन्यगतिकत्वात् । इति पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः ।

अथ सूतिकागृहं तत्प्रवेशकालः प्रवेशविधिश्चोच्यते ।

ज्योतिर्वसिष्ठः--

"ऐन्द्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः ।
याम्यां तु शयनस्थानं नैर्ऋत्यां सूतिकागृहम् ॥
वारुण्यां भोजनगृहं वायव्यां पशुमन्दिरम् ।
कौबेर्यां तु धनस्थानमीशान्यां देवतागृहम्" इति ॥

प्रवेशकालो गर्गेणोक्तः--

"रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि ।
पुनर्वसौ पुष्यहस्तधनिष्ठात्र्युत्तरासु च ॥
मैत्रे त्वाष्ट्रे तथाऽश्विन्यां सूतिकागारवेशनम्" इति ॥

 तथा--

"ग्रहेऽनुकूले राशौ तु रिक्ताषष्ठ्यष्टवर्जिते ।
सर्वे वाऽथ शुभाः केन्द्रे पापाश्च त्रिषडायगाः ॥
शुभांशे शुभदृष्टौ तु सूतिकागृहवेशनम्" इति ।

 आय एकादशस्थानम् । एतच्च संभवे ।

"प्रसूतिसंभवे काले सद्य एव प्रवेशयेत्" इति तेनैवोक्तत्वात् ।

प्रवेशविधिः पाद्मे--

"प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ।
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ॥
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ।

 अथवोत्तरद्वारमित्यन्वयः ।

देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ।
विप्रपुण्याहशब्देन शङ्खवाद्यरवेण च ॥
प्रसूता बहवस्तत्र तथा क्लेशक्षमादयः ।
त्दृद्या विश्वसनीयाश्च प्रविशेयुर्गृहं स्त्रियः" इति ॥

अथ सुखप्रसवोपायः ।

[१]त्रैको गृह्ये--

"विजननकाले क्षिप्रप्रसवन शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणाऽवसर्पत्वित्यवाङ्वमार्ष्टि" इति ।


  1. क. तत्रैव ।