पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२४
[सीमन्तोन्नयनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पुनर्वसुपुष्यहस्तोत्तरात्रयरेवतीश्रवणान्यतमे नक्षत्रे कर्कसिंहमिथुनकन्याव्यतिरिक्ते लग्ने दिवैव कार्यम् । नात्र गुरुशुक्रास्तमलमासादिनिषेधः ।

 कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च बीजगर्भसमुद्भवैनोनिवर्हणक्षेत्रसंस्कारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र धाता प्रीयतामिति विशेषः । देवरादिभिस्तु पूर्ववदूहेन संकल्पः कर्तव्यः ।

 तत औपासनाग्निं मङ्गलनामाऽयमित्यनुसंदधत्प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा सीमन्तोन्नयनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा, वैशेषिकप्रधानहोमे--धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गहोमे--वरुणं द्वाभ्यामित्यादि । पात्रासादने विश्वेतां शललीयुदुम्बरफलस्तबकं वटफलस्तबकं वा दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानिध्मं बर्हिराज्यमित्येतान्यासादयेत् ।

 ततो ब्रह्मवरणादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । धाता ददात्विति चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री छन्दः । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । सीमन्तोन्नयनवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ धाता ददातु नो रयिमी० नत्स्वाहा' धात्र इदं न मम । 'ॐ धाता प्र० धेम स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु नो रयिं प्रा० सः स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु दा० षाः स्वाहा' धात्र इदं न मम । इति चतस्त्र आहुतीर्हुत्वेमं मे वरुणेत्यङ्गहोमादि संस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहादिवाचनं विधाय धाता प्रीयतामिति वदेत् ।

 ततः कर्मार्थत्वेन कृतस्नानां शुद्धवस्त्राङ्गभूषणादिभिरलंकृतां शिष्टाकुटिलब्राह्मणेन कृतसंभाषणां भार्यामपरेणाग्निमुपरिबद्धशुभ्रवर्तुलवितानस्याधस्तात्प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नासादितां त्रिश्वेतां शललीं गृहीत्वा तयाऽऽसादितमुदुम्बरफलस्तबकं वटस्तबकं वा गृहीत्वा, व्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । राकामहमिति द्वयोर्विश्वे देवा जगती । सीमन्तोन्नयने विनियोगः । 'ॐ भूर्भुवः सुवः, राकामह सुहवा सु० मुक्थ्यम् । यास्ते राके० रराणा' इति तया शलल्योर्ध्वं सीमन्तमुन्नयेत् । केशान्विभजेदित्यर्थः ।